Reṇukāpratiṣṭhā

Metadata

Bundle No.

T0965

Subject

Śaiva, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001890

License

Type

Manuscript

Manuscript No.

T0965

Title Alternate Script

रेणुकाप्रतिष्ठा

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

46

Folio Range of Text

1 - 46

Lines per Side

28

Folios in Bundle

46

Width

21.8 cm

Length

34 cm

Bundle No.

T0965

Miscellaneous Notes

This transcript is copied from a paper MS belonging to Subbugurukkal, Tiruppāpuliyūr. Transcript T 0963a records the same text

Manuscript Beginning

Page - 1, l - 1; reṇukāpratiṣṭhā॥ īśvara uvāca - reṇukāsthāpanaṃ vakṣye śṛṇuṣva kamalāsana॥ sarvamāseṣu sṃyuktaṃ vārapakṣadinaṃ vinā॥ ratnanyāsaṃ tataḥ kṛtvā navakoṣṭheṣu vinyaset॥ koṣṭapūjāsamāyuktaṃ vaidūryādi kramādbudhaḥ॥ suvarṇarajataṃ tāmraṃ navaśaktyādi pūjayet॥ naivedyādyupacāraistu pāyasādi baliṃ dadet॥

Manuscript Ending

Page - 46, l - 15; vahnyarthakalpitaṃ vanhistha nivedanārthaṃ hutvā reṇukāmūlamantreṇa aṣṭottaraśataṃ sahasraṃ vā hutvā॥ athavā yathāśakti hatvā samidghṛtalājadravyāṇi yathāśakti pṛthak pṛthak hutvā agnisthaṃ ghaṭe saṃyojya॥ antarbaliṃ bahirbaliṃ ca dattvā śeṣaṃ pātrāntare saṃrakṣya snānamaṇṭapaṃ vrajeyuḥ। iti reṇukāpratiṣṭhāvidhissamāpta॥

Catalog Entry Status

Complete

Key

transcripts_001890

Reuse

License

Cite as

Reṇukāpratiṣṭhā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on February, 5th 2025, https://ifp.inist.fr/s/manuscripts/item/374475