Dhyāna

Metadata

Bundle No.

T0966

Subject

Dhyāna

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001891

License

Type

Manuscript

Manuscript No.

T0966a

Title Alternate Script

ध्यान

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

54

Folio Range of Text

1 - 13, 1 - 41

Lines per Side

19

Folios in Bundle

208+4=212

Width

21.5 cm

Length

34 cm

Bundle No.

T0966

Other Texts in Bundle

Miscellaneous Notes

This transcript is copied from a MS with No. RE 39789 of the French Institute of Pondicherry. There are 4 extra pages at the beginning, which record the contents of the texts. The page numbers are not continuous

Text Contents

1.Page 1.ga.patidhyāna.
2.Page 1 - 2.ucchiṣṭagaṇapatidhyāna.
3.Page 2.vināyakadhyāna.
4.Page 2 - 3.vighneśvaradhyāna.
5.Page 4.nṛttagaṇapatidhyāna.
6.Page 4 - 5.pañcāsyagaṇapatidhyāna.
7.Page 6.mahāgaṇapatidhyāna,vallabhāgaṇapatidhyāna.
8.Page 6 - 7.gaṇapatidhyāna.
9.Page 7.mulādhāralambodaradhyāna.
10.Page 7 - 8.gaṇapatidhyāna.
11.Page 8.dvārordhvagaṇapatidhyāna, bālagaṇapatidhyāna.
12.Page 8 - 9.voḍaśagaṇapatināmāni.
13.Page 9.bālagaṇapati, tarugaṇapati, bhaktigaṇapatyādi dhyāna.
14.Page 9 - 10.vīragaṇapatidhyāna.
15.Page 10.śaktigaṇapati, dvijagaṇapati, piṅgalagaṇapatyādidhyāna.
16.Page 10 - 11.ucchiṣṭagaṇapatidhyāna.
17.Page 11.raktagaṇapatidhyāna, kṣipragaṇapatidhyāna.
18.Page 11 - 12.lakṣmīgaṇapatidhyāna.
19.Page 12.pañcavaktragajānanadhyāna.
20.Page 13.mahāgaṇapatidhyāna, nityagaṇapatidhyāna, ūrdhvagaṇapatidhyāna.
21.Page 1.kumāradhyāna, sindhupuragṛhadhyāna, ṣṇmukhadhyāna.
22.Page 1 - 2.subrahmaṇyahyāna.
23.Page 2.bālasubrahmaṇyadhyāna, gṛhadhyāna,skandadhyāna.
24.Page 3.śaravaṇodbhavadhyāna, kārtikeyadhyāna.
25.Page 4.ṣaṇmukhadhyāna, subrahmaṇyadhyāna.
26.Page 5.ṣaṇmukhadhyāna, skandadhyāna, caturbhujasubrahmaṇyadhyāna.
27.Page 5 - 6.ṣaṇmukhaṣaṅbhujasubrahmaṇyadhyāna.
28.Page 6.skandadhyāna.
29.Page 6 - 7.ṣaḍbhujasubrahmaṇyadhyāna.
30.Page 7.ṣaṇmukhadhyāna.
31.Page 7 - 8.subrahmaṇyaṣoḍaṣanāmāni.
32.Page 8.jñānaśaktidharadhyāna, skandadhyāna, senāpatidhyāna, subrahmaṇyadhyāna, gajāuruḍhadhyāna.
33.Page 9.śarakānanasambhavadhyāna, kārtikeyadhyāna, kumāradhyāna, ṣaṇmukhadhyāna.
34.Page 10.tārakāntakadhyāna, senānīdhyāna, brahmacārīdhyāna.
35.Page 10 - 11.vallīkalyāṇasundaradhyāna.
36.Page 11.bālasubrahmaṇyadhyāna, krauñcaripudhyāna, śikhivāhanadhyāna.
37.Page 12.vallīdhyāna, devasenādhyāna.
38.Page 12 - 13.nandikeśadhyāna.
39.Page 13.nandiśakidhyāna, dvāranandidhyāna, yāgandidhyāna.
40.Page 13 - 14.adhikāranandidhyāna.
41.Page 14.dvāraśākhānandidhyāna, tacchakatidhyāna (dvāraśākhānandiśaktidhyāna).
42.Page 14 - 15.vṛṣadhyāna.
43.Page 15.vṛṣaśaktidhyāna, śivālayadvārapāladhyāna.
44.Page 15 - 16.mahākāladhyāna.
45.Page 16.yāgamahākāladhyāna, pañcākṣarīdhyāna, kālīdhyāna.
46.Page 16 - 17.durgādhyāna.
47.Page 17.mahāśāmbhavīdhyāna, devīdhyāna.
48.Page 17 - 18.dvāraśaktidhyāna.
49.Page 18 - 19.dvāraśaktidhyāna (aṃśumatantrebhadrakālīpratiṣṭhāyām).
50.Page 19.caturbhujakālīdhyāna, gaurīdhyāna.
51.Page 20.manonmanīdhyāna, mahāliṅgadevīdhyāna (manonmanīdhyāna), kāmakoṣṭhaśaktidhyāna.
52.Page 21.utsavagaurīdhyāna, kṣetrapāladhyāna, vaṭukadhyāna.
53.Page 21 - 22.bhairavadhyāna.
54.Page 22.vaṭukadhyāna, arpaṇadhyāna.
55.Page 22 - 23.naṭeśadhyāna.
56.Page 23 - 24.ardhanārīśvaradhyāna.
57.Page 24.annapūrṇādhyāna.
58.Page 24 - 25.śivakāmīdhyāna.
59.Page 25 - 27.śaṅkaranārāyaṇadhyāna.
60.Page 27 - 28.nīladhyāna.
61.Page 28.umāmaheśvaradhyāna.
62.Page 28 - 29.dakṣiṇāmūrtidhyāna, cerabhūpatidhyāna (ceramān perumāl nāyanārdhyāna).
63.Page 29 - 30.sundaramūrtidhyāna.
64.Page 30 - 31.māṇikkavācakadhyāna.
65.Page 31.sambandhamūrtidhyāna.
66.Page 31 - 32.śrīcakragaṇapatidhyāna.
67.Page 32 - 33.bhaktasāmānyadhyāna.
68.Page 33.śibikāsundaradhyāna, balīpīṭhadhyāna.
69.Page 34.balipīṭhaśaktidhyāna, balināyakadhyāna, śadāśivadhyāna.
70.Page 34 - 35.mahāliṅgashyāna.
71.Page 35 - 36.candraśekharadhyāna.
72.Page 36.somāskandadhyāna, candradhyāna, bhikṣāṭanadhyāna.
73.Page 36 - 37.astradevadhyāna.
74.Page 37.śāstṛdhyāna, caṇḍadhyāna, śanaiścaradhyāna, umāmaheśvaradhyāna.
75.Page 38.dvārapāladhyāna, sahasraliṅgadhyāna, sūryadhyāna, śukradhyāna.
76.Page 39.candradhyāna, bhaumadhyāna, rāhudhyāna.
77.Page 39 - 40.saurīdhyāna.
78.Page 40.ketudhyāna, gurudhyāna.
79.Page 40 - 41.budhadhyāna.
See more

Manuscript Beginning

Page - 1, l - 1; dhyānam॥ śrīgaṇapataye namaḥ॥ gaṇapatidhyānam॥ sūryābjānalalocanaṃ maṇilasat koṭīrahastammahā nāgendrānanasundaraṃ karayugāmbhojeṅkurāṃ pāśakam॥ dantaṃ mañjula laḍḍukañca dadhataṃ hastadvaye mekhalā mālālaṅkṛta madhyamaṃ bhujamilat yajñopavītaṃ bhaje॥ ucchiṣṭagaṇapatidhyānam॥

Manuscript Ending

Page - 40, l - 18; aiśānye budhasya - saumyaṃ ratnakirīṭamambujamukhaṃ pītāmbarālaṅkṛtaṃ haste nyastamṛgekṣukuntavilasat khaṭgaṃ susiṃhaṃ sthitam॥ hāraṃ ratnamayandadhānamaniśaṃ dhāvalyavarṇojvalaṃ pīṭhe padmamaye sthitaṃ dvinayanaṃ vande sadāhaṃ budham॥

Catalog Entry Status

Complete

Key

transcripts_001891

Reuse

License

Cite as

Dhyāna, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on February, 5th 2025, https://ifp.inist.fr/s/manuscripts/item/374476