Vīrāgamādyāgamapaṭala
Manuscript No.
T0968
Title Alternate Script
वीरागमाद्यागमपटल
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
153
Folio Range of Text
1 - 153
Lines per Side
20
Folios in Bundle
153+1=154
Width
21 cm
Length
33.5 cm
Bundle No.
T0968
Miscellaneous Notes
This transcript is copied from a MS with No. RE 39692 of the French Institute of Pondicherry. There is an extra page at the beginning which records the contents of the text. This text is a compilation of various vidhi-s from different āgama-s and tantra-s
Text Contents
1.Page 1 - 3.ṣoḍaṣakalaśasnapanapaṭala - vīratantre.
2.Page 3 - 6.pañcaviṃśatisnapanavidhi - kāraṇe.
3.Page 6 - 8.ekonapañcāśatsnapanavidhi - kāraṇe.
4.Page 9 - 14.aṣṭottaraśatakalaśasnapanavidhi - kāraṇe.
5.Page 15 - 20.sahasrakalaśasnapanavidhi - kāraṇe.
6.Page 21 - 46.snapanavidhi - kāmike uparibhāge.
7.Page 47 - 51.reṇukāpratiṣṭhā - rauravottare.
8.Page 51 - 56.reṇukotsava paṭala - raurava.
9.Page 56 - 59.prāyaścittavidhi rauravottare - rauravottare.
10.Page 59 - 60.tīrtharkṣanirṇaya.
11.Page 60 - 66.cāmuṇḍāpratiṣṭhā - raurave.
12.Page 66 - 72.reṇukāsthāpana - vīratantre - yāmale.
13.Page 72 - 91.maṇḍapapūjā (prayoga.) - raurava.
14.Page 91.mahāsadāśivadhyāna.
15.Page 91 - 97.bhadrakālīpratiṣṭhāvidhi - raurava.
16.Page 97 - 98.bhadrakālīdhyāna.
17.Page 98 - 105.śāstṛsthāpana - bhīmasaṃhitāyā.
18.Page 105 - 106.pūrṇāpuṣkalādhyāna.
19.Page 106 - 109.ādityasthāpana - suprabhede.
20.Page 109 - 111.kṣetrapālasthapana - suprabhede.
21.Page 111 - 120.śūlasthāpanavidhi - kāraṇe.
22.Page 120 - 127.liṅgodbhavasthāpanavidhi - kāraṇe.
23.Page 127 - 134.dakṣiṇāmūrtisthāpana - kāraṇe.
24.Page 134 - 140.balipīṭhasthāpanavidhi (granthanāmajñāyate).
25.Page 140 - 152.parivārasthāpana - kāraṇe.
See more
Manuscript Beginning
Page - 1, l - 1; śrīḥ virāṭanṭe ṣoḍaśakalāsaṃsthāpanapaṭalaḥ॥ praṇamya bhagavantaṃ paripṛcchat pitāmahaḥ kalaśān ṣoḍaśaṃ koṣṭaṃ brūhi me parameśvara īśvara uvāca - tat sarvamakhilaṃ vakṣye śṛṇuṣva caturānana॥ prāsādasyāgrataḥ kuryāt maṇḍapaṃ caturaśrakam darbhamālābhirāveṣṭya catustoraṇabhūṣitam vitānenordhvamācchādya dikdhvajaiśca pralambitam vastairāveṣṭayedvidvān muktādāmairalaṃkṛtam sarvālaṅkārasaṃyuktaṃ sūtrapādaṃ tu kārayet ।
Manuscript Ending
Page - 153, l - 10; vighneśvarāya namaḥ vaikrtanāya namaḥ vivasvatāya namaḥ mārtaṇḍāya namaḥ bhāskarāya namaḥ ravaye namaḥ lokaprakāśāya namaḥ lokasākṣiṇe namaḥ trivikramāya namaḥ ādityāya namaḥ sūryāya namaḥ aṃśumāline namaḥ divākarāya namaḥ mahādevāya namaḥ śivāya namaḥ rudrāya namaḥ śaṃkarāya namaḥ nīlalohitāya namaḥ īśānāya namaḥ vijayāya namaḥ bhīmāya namaḥ devadevāya namaḥ bhavodbhavāya namaḥ kapālīśāya namaḥ॥ iti tṛtīyāvaraṇam॥
Catalog Entry Status
Complete
Key
transcripts_001894
Reuse
License
Cite as
Vīrāgamādyāgamapaṭala,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on February, 5th 2025, https://ifp.inist.fr/s/manuscripts/item/374479