Vīrāgamādyāgamapaṭala

Metadata

Bundle No.

T0968

Subject

Śaiva, Śaivasiddhānta, Āgama, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001894

License

Type

Manuscript

Manuscript No.

T0968

Title Alternate Script

वीरागमाद्यागमपटल

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

153

Folio Range of Text

1 - 153

Lines per Side

20

Folios in Bundle

153+1=154

Width

21 cm

Length

33.5 cm

Bundle No.

T0968

Miscellaneous Notes

This transcript is copied from a MS with No. RE 39692 of the French Institute of Pondicherry. There is an extra page at the beginning which records the contents of the text. This text is a compilation of various vidhi-s from different āgama-s and tantra-s

Text Contents

1.Page 1 - 3.ṣoḍaṣakalaśasnapanapaṭala - vīratantre.
2.Page 3 - 6.pañcaviṃśatisnapanavidhi - kāraṇe.
3.Page 6 - 8.ekonapañcāśatsnapanavidhi - kāraṇe.
4.Page 9 - 14.aṣṭottaraśatakalaśasnapanavidhi - kāraṇe.
5.Page 15 - 20.sahasrakalaśasnapanavidhi - kāraṇe.
6.Page 21 - 46.snapanavidhi - kāmike uparibhāge.
7.Page 47 - 51.reṇukāpratiṣṭhā - rauravottare.
8.Page 51 - 56.reṇukotsava paṭala - raurava.
9.Page 56 - 59.prāyaścittavidhi rauravottare - rauravottare.
10.Page 59 - 60.tīrtharkṣanirṇaya.
11.Page 60 - 66.cāmuṇḍāpratiṣṭhā - raurave.
12.Page 66 - 72.reṇukāsthāpana - vīratantre - yāmale.
13.Page 72 - 91.maṇḍapapūjā (prayoga.) - raurava.
14.Page 91.mahāsadāśivadhyāna.
15.Page 91 - 97.bhadrakālīpratiṣṭhāvidhi - raurava.
16.Page 97 - 98.bhadrakālīdhyāna.
17.Page 98 - 105.śāstṛsthāpana - bhīmasaṃhitāyā.
18.Page 105 - 106.pūrṇāpuṣkalādhyāna.
19.Page 106 - 109.ādityasthāpana - suprabhede.
20.Page 109 - 111.kṣetrapālasthapana - suprabhede.
21.Page 111 - 120.śūlasthāpanavidhi - kāraṇe.
22.Page 120 - 127.liṅgodbhavasthāpanavidhi - kāraṇe.
23.Page 127 - 134.dakṣiṇāmūrtisthāpana - kāraṇe.
24.Page 134 - 140.balipīṭhasthāpanavidhi (granthanāmajñāyate).
25.Page 140 - 152.parivārasthāpana - kāraṇe.
See more

Manuscript Beginning

Page - 1, l - 1; śrīḥ virāṭanṭe ṣoḍaśakalāsaṃsthāpanapaṭalaḥ॥ praṇamya bhagavantaṃ paripṛcchat pitāmahaḥ kalaśān ṣoḍaśaṃ koṣṭaṃ brūhi me parameśvara īśvara uvāca - tat sarvamakhilaṃ vakṣye śṛṇuṣva caturānana॥ prāsādasyāgrataḥ kuryāt maṇḍapaṃ caturaśrakam darbhamālābhirāveṣṭya catustoraṇabhūṣitam vitānenordhvamācchādya dikdhvajaiśca pralambitam vastairāveṣṭayedvidvān muktādāmairalaṃkṛtam sarvālaṅkārasaṃyuktaṃ sūtrapādaṃ tu kārayet ।

Manuscript Ending

Page - 153, l - 10; vighneśvarāya namaḥ vaikrtanāya namaḥ vivasvatāya namaḥ mārtaṇḍāya namaḥ bhāskarāya namaḥ ravaye namaḥ lokaprakāśāya namaḥ lokasākṣiṇe namaḥ trivikramāya namaḥ ādityāya namaḥ sūryāya namaḥ aṃśumāline namaḥ divākarāya namaḥ mahādevāya namaḥ śivāya namaḥ rudrāya namaḥ śaṃkarāya namaḥ nīlalohitāya namaḥ īśānāya namaḥ vijayāya namaḥ bhīmāya namaḥ devadevāya namaḥ bhavodbhavāya namaḥ kapālīśāya namaḥ॥ iti tṛtīyāvaraṇam॥

Catalog Entry Status

Complete

Key

transcripts_001894

Reuse

License

Cite as

Vīrāgamādyāgamapaṭala, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on February, 5th 2025, https://ifp.inist.fr/s/manuscripts/item/374479