Śivasahasranāmāvali
Manuscript No.
T0969b
Title Alternate Script
शिवसहस्रनामावलि
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
14
Folio Range of Text
588 - 601
Lines per Side
24
Folios in Bundle
463+2=465
Width
21.5 cm
Length
34 cm
Bundle No.
T0969
Other Texts in Bundle
Miscellaneous Notes
For general information, see RE 0969a. This text is followed by kautukamadhye sūtakanirṇaya (pp. 601 - 602) and śaṅkaranārāyaṇapūjā (pp. 602 - 604)
Manuscript Beginning
Page - 588, l - 9; svasti ॥ śrīgurave namaḥ । nirvighnamastu । asya śrīśaivasahasranāmastotramantrasya nārāyaṇo bhagavānṛṣiḥ anuṣṭupchandaḥ śrīsadāśivaparamātmādevatā। bhagaḥ śarvaharorudraiti bījam। sarvasattvāvalambana iti śaktaiḥ। agraḥ paśupatiriti mantraḥ । durgamo durga ityargalam । gāyatrīvallabhaḥ prāṃśu iti kīlakam। śrīsadāśivaparamātmaprītyarthe jape viniyogaḥ।
Manuscript Ending
Page - 601, l - 1; niravadyapadopāya । vidyārāśaye। akṛtrimāya। dyurāśaye । vidyārāśaye । akṛtrimāya । praśāntadṛṣṭaye । akṣudrāya । kṣudraghne । nityasundarāya । agradhuryāya । dhātrīśāyā॥ 190॥ śākalyāya । śārvarīpataye । paramārthagurave । vyāptaye । śucaye । āśritavatsalāya । ravaye । rasajñāya । sārajñāya । sarvasatvāvalambanāya ॥ 1000॥ evaṃ nāmnāṃ sahasreṇa tuṣṭāva girijāpatim।
Catalog Entry Status
Complete
Key
transcripts_001896
Reuse
License
Cite as
Śivasahasranāmāvali,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on February, 5th 2025, https://ifp.inist.fr/s/manuscripts/item/374481