Śivasahasranāmāvali

Metadata

Bundle No.

T0969

Subject

Śaiva, Nāmāvali

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001896

License

Type

Manuscript

Manuscript No.

T0969b

Title Alternate Script

शिवसहस्रनामावलि

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

14

Folio Range of Text

588 - 601

Lines per Side

24

Folios in Bundle

463+2=465

Width

21.5 cm

Length

34 cm

Bundle No.

T0969

Other Texts in Bundle

Miscellaneous Notes

For general information, see RE 0969a. This text is followed by kautukamadhye sūtakanirṇaya (pp. 601 - 602) and śaṅkaranārāyaṇapūjā (pp. 602 - 604)

Manuscript Beginning

Page - 588, l - 9; svasti ॥ śrīgurave namaḥ । nirvighnamastu । asya śrīśaivasahasranāmastotramantrasya nārāyaṇo bhagavānṛṣiḥ anuṣṭupchandaḥ śrīsadāśivaparamātmādevatā। bhagaḥ śarvaharorudraiti bījam। sarvasattvāvalambana iti śaktaiḥ। agraḥ paśupatiriti mantraḥ । durgamo durga ityargalam । gāyatrīvallabhaḥ prāṃśu iti kīlakam। śrīsadāśivaparamātmaprītyarthe jape viniyogaḥ।

Manuscript Ending

Page - 601, l - 1; niravadyapadopāya । vidyārāśaye। akṛtrimāya। dyurāśaye । vidyārāśaye । akṛtrimāya । praśāntadṛṣṭaye । akṣudrāya । kṣudraghne । nityasundarāya । agradhuryāya । dhātrīśāyā॥ 190॥ śākalyāya । śārvarīpataye । paramārthagurave । vyāptaye । śucaye । āśritavatsalāya । ravaye । rasajñāya । sārajñāya । sarvasatvāvalambanāya ॥ 1000॥ evaṃ nāmnāṃ sahasreṇa tuṣṭāva girijāpatim।

Catalog Entry Status

Complete

Key

transcripts_001896

Reuse

License

Cite as

Śivasahasranāmāvali, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on February, 5th 2025, https://ifp.inist.fr/s/manuscripts/item/374481