Uḍḍīśatantra

Metadata

Bundle No.

T0982

Subject

Tantra, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001915

License

Type

Manuscript

Manuscript No.

T0982a

Title Alternate Script

उड्डीशतन्त्र

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

146

Folio Range of Text

1 - 146

No. of Divisions in Text

45

Title of Divisions in Text

adhyāya

Lines per Side

24

Folios in Bundle

149+2=151

Width

21 cm

Length

33 cm

Bundle No.

T0982

Other Texts in Bundle

Miscellaneous Notes

This transcript is copied from a Tulu MS belonging to the French Institute of Pondicherry, No. RE 45232. There are two extra pages at the beginning, which record the title and contents of the text. The concluding verse pronounce the name and place of the scribe of the manuscript from which this transcript is copied: Narāyaṇa, a vaiyākaraṇa of koṭagrāma

Text Contents

1.Page 1 - 6.bhuvanakośaprapañcavidhāna - pañcaṣaṣṭhitamo'dhyāya.
2.Page 6 - 10.bhūvibhāga - ṣaṭṣaṭitamo'dhyāya.
3.Page 10 - 14.vāsturakṣoghnavidhāna - saptaṣaṣṭhitamo'dhyāya.
4.Page 14 - 17.prathameṣṭakāvidhāna - aṣṭhaṣaṣṭhitamo'dhyāya.
5.Page 17 - 22.prāsādalakṣaṇa - navaṣaṣṭhitamo'dhyāya.
6.Page 23 - 28.[garbhagṛhalakṣaṇa] -.
7.Page 28 - 32.vimānalakṣaṇa.
8.Page 32 - 35.lepanīyoga.
9.Page 35 - 37.baliśilā.
10.Page 37 - 39.prāsādapratimalakṣaṇa - ekonasaptatitamo'dhyāya.
11.Page 40 - 43.liṅgagrahaṇayātrākrama.
12.Page 43 - 44.prāsādaśodhana - saptatitamo'dhyāya.
13.Page 45 - 53.tattvam (pṛthivyādi) - ekasaptatitamo'dhyāya.
14.Page 53 - 58.śivapūjāvidhi - dvisaptatitamo'dhyāya.
15.Page 59 - 63.śivasnapana.
16.Page 64 - 67.śivapratiṣṭhā - trisaptatitamo'dhyāya.
17.Page 67 - 70.viṣṇusthāpana - catuḥ saptatitamo'dhyaya.
18.Page 71 - 73.viṣṇusnapana - pañcasaptatitamo'dhyāya.
19.Page 73 - 75.skandapratiṣṭhā - ṣaṭsaptatitamo'dhyāya.
20.Page 76 - 79.skandasnapana - saptasaptatitamo'dhyāya.
21.Page 79 - 86.durgāpratiṣṭhā - aṣṭasaptatitamo'dhyāya.
22.Page 87 - 90.durgāsnapana - ekonāśītitamo'dhyāya.
23.Page 90 - 96.gaṇeśapratiṣṭhā.
24.Page 97 - 101.śāstṛpratiṣṭhā.
25.Page 101 - 102.śivanārāyaṇapratiṣṭhā.
26.Page 102 - 103.ādityapratiṣṭhā.
27.Page 103 - 106.jyeṣṭhāpratiṣṭhā.
28.Page 106 - 109.lakṣmīpratiṣṭhā.
29.Page 109 - 112.jīrṇoddhāraḥ - sarvadhikārapratiṣṭhāvidhāne - aśītitamo'dhyāya.
30.Page 112 - 116.vādyavidhānam - ekāśītitamo'dhyāya.
31.Page 116 - 117.jarjarīvādyavidhāna - dvyaśītitamo'dhyāya.
32.Page 117 - 123.paṭahavādyavidhāna - tryaśītitamo'dhyāya.
33.Page 123 - 124.maddaLavādyavidhān - caturaśītitamo'dhyāya.
34.Page 124 - 126.dundubhīvādyavidhāna - pañcāśītitamo'dhyāya.
35.Page 126 - 127.timilāvādhyavidhāna - ṣaḍaśītitamo'dhyāya.
36.Page 127 - 129.uḍugāvādhyavidhāna - saptāśītitamo'dhyāya.
37.Page 129 - 130.uḍugāvādhyavidhāna - aṣṭāśītitamo'dhyāya.
38.Page 130 - 131.ḍamarukavādyavidhāna - ekonaśītitamo'dhyāya.
39.Page 131 -135.mukhavādyavidhāna - navatitamo'dhyāya.
40.Page 135 - 136.caṭakavādyavidhāna - ekanavatitamo'dhyāya.
41.Page 136 - 137.vīṇāvādyavidhāna - dvinavatitamo'dhyāya.
42.Page 137 - 138.ālamaṇivīṇāvādyavidhāna - trinavatitamo'dhyāya.
43.Page 138 - 139.rāvaṇahastavīṇāvidhāna - caturnavatitamo'dhyāya.
44.Page 140 - 144.ghoṣavatīvīṇāvādyavidhāna - pañcanavatitamo'dhyāya.
45.Page 144 - 146.brahmakaṅālavādyalakṣaṇavidhāna - ṣaṇṇavatitamo'dhyāya.
See more

Manuscript Beginning

Page - 1, l - 1; śrīḥ oḍḍīśamahātantram। śrīgaṇādhiaptaye namaḥ। nirvighnam- astu। śāradāyai namaḥ। vedavyāsāya namaḥ। - - - bhave namaḥ। ānandanirmalamapāram- anantatattvaḥ sūkṣmātisūkṣma- mamalaṃ praṇatosmi pṛcchet। yattattvabhedavividhaiḥ pravadanti tantraṃ taṃ vistareṇa vacasā sakalopakāram॥ śṛṇu vīrendra namite rahasyaṃ tantramuttamam। vedarāśi- samudbhūtaṃ purā brāhmaṇaṃ saṃsmaret। brahmo pravacayaḥ sarge viditaṃ tatra sāgaram। tatsaṃpradāyaiḥ saṃbhinnāḥ pṛthak tantrāṇi tenire॥

Manuscript Ending

Page - 146, l - 14; cintyamānamacintyātmā sadāśiva- sukhapradam। ātmānaṃ cintayedvīṇāṃ praṇavasvaralakṣaṇaiḥ। śivaśaktisukhānandaṃ kriyate śāstravitparam। śivotsave nṛpāgāre maṅgalye maṅgalaṃ sukham। iti vādyaparamparā sughoṣaiḥ vidhivadbrahmaparamparākhya- vīṇām kathito vedamaśeṣa vāraṇārthaṃ vidito vādyavidyo labhetsukhaṃ hi॥7॥ svatanuramaṇa- vīṇā saundarānandalakṣmī vihitaparamahatatatramābandha- vidvān॥ ityoḍḍīśamahātantrodadhaye brahmakaṅkālavādyalakṣaṇa- vidhāne ṣaṇṇavatitamo'dhyāyaḥ। śrīkṛṣṇārpaṇam astu॥ śivāya namaḥ। śāradāyai namaḥ। sarasvatyai namaḥ। śrīrastu॥ vyākaraṇaśāstranirata koṭagrāma kṛtālayaḥ। nārāyaṇo'likhaccedaṃ vaḍḍīśaṃ tantrasāgaram॥ mama jihvāgre vāgdevī sadā nivasatu॥

Catalog Entry Status

Complete

Key

transcripts_001915

Reuse

License

Cite as

Uḍḍīśatantra, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on February, 5th 2025, https://ifp.inist.fr/s/manuscripts/item/374500