Uḍḍīśatantra
Manuscript No.
T0982a
Title Alternate Script
उड्डीशतन्त्र
Language
Script
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
146
Folio Range of Text
1 - 146
No. of Divisions in Text
45
Title of Divisions in Text
adhyāya
Lines per Side
24
Folios in Bundle
149+2=151
Width
21 cm
Length
33 cm
Bundle No.
T0982
Other Texts in Bundle
Miscellaneous Notes
This transcript is copied from a Tulu MS belonging to the French Institute of Pondicherry, No. RE 45232. There are two extra pages at the beginning, which record the title and contents of the text. The concluding verse pronounce the name and place of the scribe of the manuscript from which this transcript is copied: Narāyaṇa, a vaiyākaraṇa of koṭagrāma
Text Contents
1.Page 1 - 6.bhuvanakośaprapañcavidhāna - pañcaṣaṣṭhitamo'dhyāya.
2.Page 6 - 10.bhūvibhāga - ṣaṭṣaṭitamo'dhyāya.
3.Page 10 - 14.vāsturakṣoghnavidhāna - saptaṣaṣṭhitamo'dhyāya.
4.Page 14 - 17.prathameṣṭakāvidhāna - aṣṭhaṣaṣṭhitamo'dhyāya.
5.Page 17 - 22.prāsādalakṣaṇa - navaṣaṣṭhitamo'dhyāya.
6.Page 23 - 28.[garbhagṛhalakṣaṇa] -.
7.Page 28 - 32.vimānalakṣaṇa.
8.Page 32 - 35.lepanīyoga.
9.Page 35 - 37.baliśilā.
10.Page 37 - 39.prāsādapratimalakṣaṇa - ekonasaptatitamo'dhyāya.
11.Page 40 - 43.liṅgagrahaṇayātrākrama.
12.Page 43 - 44.prāsādaśodhana - saptatitamo'dhyāya.
13.Page 45 - 53.tattvam (pṛthivyādi) - ekasaptatitamo'dhyāya.
14.Page 53 - 58.śivapūjāvidhi - dvisaptatitamo'dhyāya.
15.Page 59 - 63.śivasnapana.
16.Page 64 - 67.śivapratiṣṭhā - trisaptatitamo'dhyāya.
17.Page 67 - 70.viṣṇusthāpana - catuḥ saptatitamo'dhyaya.
18.Page 71 - 73.viṣṇusnapana - pañcasaptatitamo'dhyāya.
19.Page 73 - 75.skandapratiṣṭhā - ṣaṭsaptatitamo'dhyāya.
20.Page 76 - 79.skandasnapana - saptasaptatitamo'dhyāya.
21.Page 79 - 86.durgāpratiṣṭhā - aṣṭasaptatitamo'dhyāya.
22.Page 87 - 90.durgāsnapana - ekonāśītitamo'dhyāya.
23.Page 90 - 96.gaṇeśapratiṣṭhā.
24.Page 97 - 101.śāstṛpratiṣṭhā.
25.Page 101 - 102.śivanārāyaṇapratiṣṭhā.
26.Page 102 - 103.ādityapratiṣṭhā.
27.Page 103 - 106.jyeṣṭhāpratiṣṭhā.
28.Page 106 - 109.lakṣmīpratiṣṭhā.
29.Page 109 - 112.jīrṇoddhāraḥ - sarvadhikārapratiṣṭhāvidhāne - aśītitamo'dhyāya.
30.Page 112 - 116.vādyavidhānam - ekāśītitamo'dhyāya.
31.Page 116 - 117.jarjarīvādyavidhāna - dvyaśītitamo'dhyāya.
32.Page 117 - 123.paṭahavādyavidhāna - tryaśītitamo'dhyāya.
33.Page 123 - 124.maddaLavādyavidhān - caturaśītitamo'dhyāya.
34.Page 124 - 126.dundubhīvādyavidhāna - pañcāśītitamo'dhyāya.
35.Page 126 - 127.timilāvādhyavidhāna - ṣaḍaśītitamo'dhyāya.
36.Page 127 - 129.uḍugāvādhyavidhāna - saptāśītitamo'dhyāya.
37.Page 129 - 130.uḍugāvādhyavidhāna - aṣṭāśītitamo'dhyāya.
38.Page 130 - 131.ḍamarukavādyavidhāna - ekonaśītitamo'dhyāya.
39.Page 131 -135.mukhavādyavidhāna - navatitamo'dhyāya.
40.Page 135 - 136.caṭakavādyavidhāna - ekanavatitamo'dhyāya.
41.Page 136 - 137.vīṇāvādyavidhāna - dvinavatitamo'dhyāya.
42.Page 137 - 138.ālamaṇivīṇāvādyavidhāna - trinavatitamo'dhyāya.
43.Page 138 - 139.rāvaṇahastavīṇāvidhāna - caturnavatitamo'dhyāya.
44.Page 140 - 144.ghoṣavatīvīṇāvādyavidhāna - pañcanavatitamo'dhyāya.
45.Page 144 - 146.brahmakaṅālavādyalakṣaṇavidhāna - ṣaṇṇavatitamo'dhyāya.
See more
Manuscript Beginning
Page - 1, l - 1; śrīḥ oḍḍīśamahātantram। śrīgaṇādhiaptaye namaḥ। nirvighnam- astu। śāradāyai namaḥ। vedavyāsāya namaḥ। - - - bhave namaḥ। ānandanirmalamapāram- anantatattvaḥ sūkṣmātisūkṣma- mamalaṃ praṇatosmi pṛcchet। yattattvabhedavividhaiḥ pravadanti tantraṃ taṃ vistareṇa vacasā sakalopakāram॥ śṛṇu vīrendra namite rahasyaṃ tantramuttamam। vedarāśi- samudbhūtaṃ purā brāhmaṇaṃ saṃsmaret। brahmo pravacayaḥ sarge viditaṃ tatra sāgaram। tatsaṃpradāyaiḥ saṃbhinnāḥ pṛthak tantrāṇi tenire॥
Manuscript Ending
Page - 146, l - 14; cintyamānamacintyātmā sadāśiva- sukhapradam। ātmānaṃ cintayedvīṇāṃ praṇavasvaralakṣaṇaiḥ। śivaśaktisukhānandaṃ kriyate śāstravitparam। śivotsave nṛpāgāre maṅgalye maṅgalaṃ sukham। iti vādyaparamparā sughoṣaiḥ vidhivadbrahmaparamparākhya- vīṇām kathito vedamaśeṣa vāraṇārthaṃ vidito vādyavidyo labhetsukhaṃ hi॥7॥ svatanuramaṇa- vīṇā saundarānandalakṣmī vihitaparamahatatatramābandha- vidvān॥ ityoḍḍīśamahātantrodadhaye brahmakaṅkālavādyalakṣaṇa- vidhāne ṣaṇṇavatitamo'dhyāyaḥ। śrīkṛṣṇārpaṇam astu॥ śivāya namaḥ। śāradāyai namaḥ। sarasvatyai namaḥ। śrīrastu॥ vyākaraṇaśāstranirata koṭagrāma kṛtālayaḥ। nārāyaṇo'likhaccedaṃ vaḍḍīśaṃ tantrasāgaram॥ mama jihvāgre vāgdevī sadā nivasatu॥
Catalog Entry Status
Complete
Key
transcripts_001915
Reuse
License
Cite as
Uḍḍīśatantra,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on February, 5th 2025, https://ifp.inist.fr/s/manuscripts/item/374500