Bahudaivatya (Durgāprakaraṇa)

Metadata

Bundle No.

T0983

Subject

Śākta, Utsava, Pūjā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001917

License

Type

Manuscript

Manuscript No.

T0983

Title Alternate Script

बहुदैवत्य (दुर्गाप्रकरण)

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

73

Folio Range of Text

1 - 73

No. of Divisions in Text

4

Title of Divisions in Text

vidhi

Lines per Side

24

Folios in Bundle

73+2=75

Width

21 cm

Length

33 cm

Bundle No.

T0983

Miscellaneous Notes

There are two extra pages at the beginning, which record the contents and the title of the text

Text Contents

1.Page 1 - 27.durgāpūjāvidhi.
2.Page 27 - 42.durgāutsavavidhi.
3.Page 42 - 72.durgāsnapanavidhi.
4.Page 72 - 73.durgānavaratnamālikāstotram.
See more

Manuscript Beginning

Page - 1, l - 1; śrīḥ ॥ bahudaivatyam॥ śubham astu ॥ svasti । śrīgaṇādhipataye namaḥ। nirvighna- mastu ।durgābahudaivatyaṃ likhyate। brahmādidevapravaraistathānayiḥ durjñeya durgamya tamaśca bhāva[ye]t। durgati yannāma jagatprasiddhaṃ sarvātmanā tāṃ praṇato'smi devīm॥

Manuscript Ending

Page - 73, l - 3; etatstotraṃ pāpaharaṃ trisandhyaṃ yaḥ paṭhennaraḥ। vidyecchurlabhate vidyāṃ dhanecchurlabhate dhanam॥ mokṣecchurlabhate mokṣaṃ jayecchurlabhate jayam। karmaṇā manasā vācā kriyate yāṃstu mānavaḥ॥ sarvakāmamavāpnoti durgālokaṃ sa gacchati। durgābali prapañcasāre uktam - brahmāghoṣiṃ sughoṣīṃ ca meṣṭīṃ sukharāgiṇīṃ sumukhīṃ subhujāṃ cai[va] pramodinyātmanaḥ punaḥ॥ brāhmīṃ ca - - -ṭha gāstveva kālyādyāścaiva tarppat punaḥ। pañcādaśādi sarvaṃ tu samabhyarca samāpayet॥

Catalog Entry Status

Complete

Key

transcripts_001917

Reuse

License

Cite as

Bahudaivatya (Durgāprakaraṇa), in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on February, 5th 2025, https://ifp.inist.fr/s/manuscripts/item/374502