Sarvajñānottara- Yogaprakaraṇa
Manuscript No.
T0985
Title Alternate Script
सर्वज्ञानोत्तर- योगप्रकरण
Subject Description
Language
Script
Commentary Alternate Script
सर्वज्ञानोत्तरवृत्ति - योगप्रकरण
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
9
Folio Range of Text
1 - 9
No. of Divisions in Text
1
Range of Divisions in Text
1
Title of Divisions in Text
prakaraṇa
Lines per Side
22
Folios in Bundle
9
Width
21 cm
Length
33 cm
Bundle No.
T0985
Miscellaneous Notes
This transcript is copied from a paper MS belonging to Sarasvati Mahal Library, Tanjore, Vol. No. 500. The manuscript covers only the yogaprakaraṇam of the Sarvajñānottara and Aghoraśiva's commentary thereon
Manuscript Beginning
Page - 1, l - 1; śrīḥ॥ yogaprakaraṇam sarvajñānottaravṛttiḥ । ataḥ paraṃ pravakṣyāmi yogaṃ yogasyārabdakāryākṣiptamalādi- kṣapaṇopāyatvātpadārtha- saṃbandhaḥ patipadārthatayā pāṭalikaḥ saṃbandhaḥ। dvihetutvāt śuciśabdena sūcitaḥ prakaraṇasaṃbandho yogakāṇḍatayā sūtrasaṃbandhaḥ samuccayapadenaiva vākyātmako'pi yogi yogātmakān guṇāni - - - bhirvākyaiḥ। ataścaryākāṇḍādanantaraṃ yogaṃ saṃkṣepataḥ prakarṣādvakṣyāmi।
Manuscript Ending
Page - 9, l - 7; paśuḥ pāśaḥ patiścaiva śivaśceti yathākramam। patirādhikārāvasthaṃ śiva evātaśca patipadārthaḥ saiva sopādhikā nirupādhikābhyāṃ bhedadvayamupacārāducyata iti vakṣyāmaḥ। tataśca jñānasyāpi dīkṣādyaṅgatvānmokṣahetutvaṃ paraṃparayā siddhamityāha। jñātvā tu tattva sadbhāvaṃ tatrasāraṃ tu durlabham। sarvathāvartamāno'pi gṛhṇāti na punastanum॥ iti lakṣadvayādhyāpakaśrīmadaghoraśivācāryaviracitāyāṃ śrīmatsarvajñānottaravṛttau yogaprakaraṇam।
Catalog Entry Status
Complete
Key
transcripts_001923
Reuse
License
Cite as
Sarvajñānottara- Yogaprakaraṇa,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on February, 5th 2025, https://ifp.inist.fr/s/manuscripts/item/374508
Commentary