Vīrapāṇḍīśvaranāyakasya Pūjāvidhi Prayoga
Manuscript No.
T0995a
Title Alternate Script
वीरपाण्डीश्वरनायकस्य पूजाविधि प्रयोग
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
20
Folio Range of Text
1 - 20
Lines per Side
22
Folios in Bundle
379+2=381
Width
21.5 cm
Length
34 cm
Bundle No.
T0995
Other Texts in Bundle
Miscellaneous Notes
This transcript is copied from a MS with No. RE 43644 of the French Institute of Pondicherry. There are two extra pages at the beginning; both record the contents of the texts
Manuscript Beginning
Page - 1, l - 1; vaḍivammasametavīrapāṇḍīśvaranayakasya pūjāvidhi Laṃ dvāparayugāya namaḥ ॥ īṃ kaliyugāya namaḥ ॥ iti pūrvādidikṣu ॥ avyaktāya namaḥ ॥ niyataye namaḥ ॥ kālāya namaḥ ॥ madhyapāde keśavāya namaḥ ॥ ityabhyarcya tadupari padmāsanaṃ vṛttaṃ śvetākāraṃ vicintya ॥ oṃ hāṃ pṛthivī tatvātmane skandāya namaḥ ॥ aptatvādikalātatvāntaikonatriṃśa- ttatvātmane nālāya namaḥ ॥ tadupari śuddhavidyātatvātmane patrāya namaḥ ॥ tatra aṣṭadaleṣu pūrvādi caturdikṣu॥
Manuscript Ending
Page - 20, l - 10; japaphalaṃ samarpya stutvā - paretabhūtavetālakaratālasamānvitam ॥ paretabhūmau nṛtyantaṃ kalaye kālabhairavam ॥ ityādistutvā kṣetrapāleśa bhaktān pahi kṣetrañca pālaya iti prārthya namaskṛtya - parāṅmukhārghyaṃ dattvā kavāṭasaṅghaṭṭanaṃ vidhāya svagṛhamupagatya rātriśeṣaṃ śivohamiti samādhigatasukhena nītvā prātarutthāya pūrvavadālayaṃ praviśya kavāṭodghāṭanādi vidhāya ॥ iti śrīmadvaḍivammasametasya vīrapāṇḍīśvaranāyakasya mahān prabhoḥ pūjāvidhi sampūrṇam ॥ śrīgurubhyo namaḥ ॥ śubham astu ॥
Catalog Entry Status
Complete
Key
transcripts_001942
Reuse
License
Cite as
Vīrapāṇḍīśvaranāyakasya Pūjāvidhi Prayoga,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on May, 6th 2025, https://ifp.inist.fr/s/manuscripts/item/374527