Vīrapāṇḍīśvaranāyakasya Pūjāvidhi Prayoga

Metadata

Bundle No.

T0995

Subject

Śaiva, Śaivasiddhānta, Pūjā, Prayoga

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001942

License

Type

Manuscript

Manuscript No.

T0995a

Title Alternate Script

वीरपाण्डीश्वरनायकस्य पूजाविधि प्रयोग

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

20

Folio Range of Text

1 - 20

Lines per Side

22

Folios in Bundle

379+2=381

Width

21.5 cm

Length

34 cm

Bundle No.

T0995

Other Texts in Bundle

Miscellaneous Notes

This transcript is copied from a MS with No. RE 43644 of the French Institute of Pondicherry. There are two extra pages at the beginning; both record the contents of the texts

Manuscript Beginning

Page - 1, l - 1; vaḍivammasametavīrapāṇḍīśvaranayakasya pūjāvidhi Laṃ dvāparayugāya namaḥ ॥ īṃ kaliyugāya namaḥ ॥ iti pūrvādidikṣu ॥ avyaktāya namaḥ ॥ niyataye namaḥ ॥ kālāya namaḥ ॥ madhyapāde keśavāya namaḥ ॥ ityabhyarcya tadupari padmāsanaṃ vṛttaṃ śvetākāraṃ vicintya ॥ oṃ hāṃ pṛthivī tatvātmane skandāya namaḥ ॥ aptatvādikalātatvāntaikonatriṃśa- ttatvātmane nālāya namaḥ ॥ tadupari śuddhavidyātatvātmane patrāya namaḥ ॥ tatra aṣṭadaleṣu pūrvādi caturdikṣu॥

Manuscript Ending

Page - 20, l - 10; japaphalaṃ samarpya stutvā - paretabhūtavetālakaratālasamānvitam ॥ paretabhūmau nṛtyantaṃ kalaye kālabhairavam ॥ ityādistutvā kṣetrapāleśa bhaktān pahi kṣetrañca pālaya iti prārthya namaskṛtya - parāṅmukhārghyaṃ dattvā kavāṭasaṅghaṭṭanaṃ vidhāya svagṛhamupagatya rātriśeṣaṃ śivohamiti samādhigatasukhena nītvā prātarutthāya pūrvavadālayaṃ praviśya kavāṭodghāṭanādi vidhāya ॥ iti śrīmadvaḍivammasametasya vīrapāṇḍīśvaranāyakasya mahān prabhoḥ pūjāvidhi sampūrṇam ॥ śrīgurubhyo namaḥ ॥ śubham astu ॥

Catalog Entry Status

Complete

Key

transcripts_001942

Reuse

License

Cite as

Vīrapāṇḍīśvaranāyakasya Pūjāvidhi Prayoga, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on May, 6th 2025, https://ifp.inist.fr/s/manuscripts/item/374527