Mahābhāṣyasiddhāntaratnaprakāśa

Metadata

Bundle No.

T1000A
T1000B
T1000C

Subject

Vyākaraṇa

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001949

License

Type

Manuscript

Manuscript No.

T1000A
T1000B
T1000C

Title Alternate Script

महाभाष्यसिद्धान्तरत्नप्रकाश

Author of Text

Śrīśivarāmendrasarasvatī - The Disciple Of Paramahaṃsaparivrājakācāryahariharendra

Author of Text Alternate Script

श्रीशिवरामेन्द्रसरस्वती - थे दिस्चिप्ले ओफ़् परमहंसपरिव्राजकाचार्यहरिहरेन्द्र

Subject Description

Language

Script

Scribe

Madhvācārya

Place of Scribe

Varanasi

Date of Manuscript

1978

Material

Condition

Good but slightly injured

Manuscript Extent

[Complete]

Folios in Text

1566

Folio Range of Text

1 - 276,1 - 645,1 - 609,1 - 36

Title of Divisions in Text

adhyāya

Lines per Side

15

Folios in Bundle

1566

Width

19 cm

Length

30 cm

Bundle No.

T1000A
T1000B
T1000C

Miscellaneous Notes

This transcript is copied from a MS belonging to Varanasi. The whole text is kept in three bundles numbered as 1000 (I), 1000 (II), 1000 (III). This transcript is in disorder. This text seems arbitrary in page numbering and chapterisation. Instead of separate pages, or pages folded into signatures, the transcript is made up of a series of note-books, most of them of 80 pages. There is a separate notebook (in 3rd bundle) of dvitīyādhyāya prathamapāde dvitīyamāhnikam of 36 pages

Manuscript Beginning

Page - 1, l - 1; śrīḥ॥ abhidhīyamānatvena tatra sādhanāśrayasaṃkhyayā striyā bhidyata ityatra ca mānābhāvāt । bādhe dṛḍhetyasāmyāt kiṃ dṛḍhe'nyadapi nādyatāṃ iti nyāyena harigraṃthasyāpyaprayojakatvācca। aṇādaya iti । paktustaṃ prapākaḥ ivāpācakasyāpatyaṃ pācakirityādau kṛdaṃtādiva- tiṅantādapi aṇādayaḥ syuriti manyate। etena yathaiva gargasyāpatyamityapatyāvayavavat saṃbaṃdhādi saṃbhavaḥ।

Manuscript Ending

Page - 509, l - 11; tasya karmaṇā dhātvartheṃtarbhāvād- dhātoścākarmakatvena tataḥ karmaṇi lakāro na bhaviṣyatīti bhāvaḥ । etena iṣṭaśabda- sāmānādhikaraṇyāt putra ityanena nirmuktepi kriyāpekṣa- karmabhāvasyārthasya pratipādanādartha iti nirastam । icchati śabdasāmānādhikaraṇyāt putra ityanena nirmuktoṣi kriyākartṛbhāvasyārthasya pratipādanāt kartaryopi kyaja

BIbliography

Printed under the title: Commentaires sur le Mahābhāṣya de Patañjali et le Pradīpa de Kaiyaṭa, Mahābhāṣya Pradīpa Vyākhyānāni, Adhyāya1 Pāda 1 AAhnika 1 - 4, Edition par M.S. Narasimhacharya, Presentation par Pierre-Sylvain Filliozat, Institut Francais D'Indologie, PIFI, No. 51,1 Pondicherry, 1973

Catalog Entry Status

Complete

Key

transcripts_001949

Reuse

License

Cite as

Mahābhāṣyasiddhāntaratnaprakāśa, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on May, 8th 2025, https://ifp.inist.fr/s/manuscripts/item/374534