Vināyakavratakalpādi
Manuscript No.
T1001
Title Alternate Script
विनायकव्रतकल्पादि
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
75
Folio Range of Text
1 - 75
Lines per Side
24
Folios in Bundle
75+1=76
Width
21 cm
Length
33 cm
Bundle No.
T1001
Miscellaneous Notes
This transcript is copied from a MS belonging to the French Institute of Pondicherry, No. RE 43428. There is an extra page at the beginning which records the contents of the text. This text seems miscellaneous, which includes pūjāvidhi of vināyaka, subrahmaṇya , siva ect. In fact most of the vidhi-s do not quote any source but some of them quotes different āgama-s, namely: kāraṇa, kāmikā, svāyambhuva, makuṭa, dīpta and bhīmasaṃhitā
Text Contents
1.Page 1 - 9.siddhivināyakakalpaḥ - kāraṇe.
2.Page 9 - 13.vināyakavratam - kāmike.
3.Page 13 - 16.vighneśvaranityapūjāvidhi - kāraṇe.
4.Page 16 - 18.arcanāṅgavidhi - kāraṇe vighneśvaratantre.
5.Page 18 - 20.nīrājanavidhi - kāraṇe vighneśvaratantre.
6.Page 20 - 21.sāyarakṣāvidhi - kāraṇe vighneśvaratantre.
7.Page 21 - 23.nityāgnividhi - kāraṇe kriyākrame vighneśvaratantre.
8.Page 23 - 24.nityotsavavidhi - kāraṇe vighneśvaratantre.
9.Page 24 - 29.ṣoḍaśagaṇapatividhi - svāyambhuvāgame kriyāpāde.
10.Page 29 - 34.gaṇapatiyantrapūjāvidhi.
11.Page 35.subrahmaṇyamantraḥ.
12.Page 35 - 38.subrahmaṇyārcanavidhi.
13.Page 38 - 39.kṣīrābhiṣekārcanavidhi.
14.Page 39 - 42.taṭākasthāpanavidhi - makuṭe.
15.Page 42 - 43.plavotsavavidhi - makuṭe.
16.Page 44.pādyācamanadānakālaḥ.
17.Page 44.śivasya sānniddhyasthānāni.
18.Page 44.pratimā mānavidhi.
19.Page 44 - 45.śivālaye bhasmagrahaṇavidhi.
20.Page 45 - 46.sāmudrikālakṣaṇam.
21.Page 46.abhiṣekadravyāṇi.
22.Page 46 - 47.upacāradravyāṇāṃ phalam.
23.Page 47 - 48.abhiṣekamantrāḥ.
24.Page 48 - 49.śaṃkhābhiṣekavidhi.
25.Page 49 - 50.dīpārādhanavidhi - makuṭe.
26.Page 51.tantramūrtyarcanā.
27.Page 51 - 57.somāskandapratiṣṭhā - dīpte.
28.Page 58 - 66.pārthivaliṅgapūjāvidhi.
29.Page 66 - 70.vṛṣavāhanapratiṣṭhāvidhi.
30.Page 70 - 75.śivānujñāpūjādiprakīrṇaviṣayāḥ (includes) śaivaśatābhiṣeka - bhīmasaṃhitā.
See more
Manuscript Beginning
Page - 1, l - 1; atha vakṣye viśeṣeṇa gajānanasya homakam । sarvaśatruvināśārthaṃ sarvaiśvarya śubhāvaham । vijayaṃ sarvakāryāṇāṃ rājyāriṣṭanivāraṇam । aratnimātramārabhya aṣṭahastārasaṃyutam । caturaśrākṛtiṃ kṛtvā caturdikṣu samantathā । aṣṭakumbhaṃ pratiṣṭhāpya gaṇeśaṃ saṃprapūjayet ।
Manuscript Ending
Page - 75, l - 7; asya yajamānasya patnīṃ putrapautrabhrātṛrn sahitān kuṃbhaṃ abhiṣicya yajamānasya ārdravastreṇa ācāryāya dadyāt bhasma dhāraṇaṃ anuṣṭhānaṃ vidhāya nirīkṣaṇājyadānaṃ vidhāya bhasmaṃ dharitvā vastrapratimāṃ ācāryāya dadyāt । ācārya dakṣiṇāṃ ṛtvikdakṣiṇāṃ datvā । daśadānāni soddiṣṭhadānāni ca datvā ācāryapūjāṃ kṛtvā āśīrvādaṃ vidhāya yaṃ yaḥ kurute martyaḥ sa puṇyāṃ gatimāpnuyāt । iti bhīmasaṃhitāyāṃ pravaraśaivaśatābhiṣekavidhipaṭalaḥ ॥
Catalog Entry Status
Complete
Key
transcripts_001950
Reuse
License
Cite as
Vināyakavratakalpādi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on August, 24th 2025, https://ifp.inist.fr/s/manuscripts/item/374535