Vināyakavratakalpādi

Metadata

Bundle No.

T1001

Subject

Śaiva, Śaivasiddhānta, Āgama, Kriyā, Pūjā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001950

License

Type

Manuscript

Manuscript No.

T1001

Title Alternate Script

विनायकव्रतकल्पादि

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

75

Folio Range of Text

1 - 75

Lines per Side

24

Folios in Bundle

75+1=76

Width

21 cm

Length

33 cm

Bundle No.

T1001

Miscellaneous Notes

This transcript is copied from a MS belonging to the French Institute of Pondicherry, No. RE 43428. There is an extra page at the beginning which records the contents of the text. This text seems miscellaneous, which includes pūjāvidhi of vināyaka, subrahmaṇya , siva ect. In fact most of the vidhi-s do not quote any source but some of them quotes different āgama-s, namely: kāraṇa, kāmikā, svāyambhuva, makuṭa, dīpta and bhīmasaṃhitā

Text Contents

1.Page 1 - 9.siddhivināyakakalpaḥ - kāraṇe.
2.Page 9 - 13.vināyakavratam - kāmike.
3.Page 13 - 16.vighneśvaranityapūjāvidhi - kāraṇe.
4.Page 16 - 18.arcanāṅgavidhi - kāraṇe vighneśvaratantre.
5.Page 18 - 20.nīrājanavidhi - kāraṇe vighneśvaratantre.
6.Page 20 - 21.sāyarakṣāvidhi - kāraṇe vighneśvaratantre.
7.Page 21 - 23.nityāgnividhi - kāraṇe kriyākrame vighneśvaratantre.
8.Page 23 - 24.nityotsavavidhi - kāraṇe vighneśvaratantre.
9.Page 24 - 29.ṣoḍaśagaṇapatividhi - svāyambhuvāgame kriyāpāde.
10.Page 29 - 34.gaṇapatiyantrapūjāvidhi.
11.Page 35.subrahmaṇyamantraḥ.
12.Page 35 - 38.subrahmaṇyārcanavidhi.
13.Page 38 - 39.kṣīrābhiṣekārcanavidhi.
14.Page 39 - 42.taṭākasthāpanavidhi - makuṭe.
15.Page 42 - 43.plavotsavavidhi - makuṭe.
16.Page 44.pādyācamanadānakālaḥ.
17.Page 44.śivasya sānniddhyasthānāni.
18.Page 44.pratimā mānavidhi.
19.Page 44 - 45.śivālaye bhasmagrahaṇavidhi.
20.Page 45 - 46.sāmudrikālakṣaṇam.
21.Page 46.abhiṣekadravyāṇi.
22.Page 46 - 47.upacāradravyāṇāṃ phalam.
23.Page 47 - 48.abhiṣekamantrāḥ.
24.Page 48 - 49.śaṃkhābhiṣekavidhi.
25.Page 49 - 50.dīpārādhanavidhi - makuṭe.
26.Page 51.tantramūrtyarcanā.
27.Page 51 - 57.somāskandapratiṣṭhā - dīpte.
28.Page 58 - 66.pārthivaliṅgapūjāvidhi.
29.Page 66 - 70.vṛṣavāhanapratiṣṭhāvidhi.
30.Page 70 - 75.śivānujñāpūjādiprakīrṇaviṣayāḥ (includes) śaivaśatābhiṣeka - bhīmasaṃhitā.
See more

Manuscript Beginning

Page - 1, l - 1; atha vakṣye viśeṣeṇa gajānanasya homakam । sarvaśatruvināśārthaṃ sarvaiśvarya śubhāvaham । vijayaṃ sarvakāryāṇāṃ rājyāriṣṭanivāraṇam । aratnimātramārabhya aṣṭahastārasaṃyutam । caturaśrākṛtiṃ kṛtvā caturdikṣu samantathā । aṣṭakumbhaṃ pratiṣṭhāpya gaṇeśaṃ saṃprapūjayet ।

Manuscript Ending

Page - 75, l - 7; asya yajamānasya patnīṃ putrapautrabhrātṛrn sahitān kuṃbhaṃ abhiṣicya yajamānasya ārdravastreṇa ācāryāya dadyāt bhasma dhāraṇaṃ anuṣṭhānaṃ vidhāya nirīkṣaṇājyadānaṃ vidhāya bhasmaṃ dharitvā vastrapratimāṃ ācāryāya dadyāt । ācārya dakṣiṇāṃ ṛtvikdakṣiṇāṃ datvā । daśadānāni soddiṣṭhadānāni ca datvā ācāryapūjāṃ kṛtvā āśīrvādaṃ vidhāya yaṃ yaḥ kurute martyaḥ sa puṇyāṃ gatimāpnuyāt । iti bhīmasaṃhitāyāṃ pravaraśaivaśatābhiṣekavidhipaṭalaḥ ॥

Catalog Entry Status

Complete

Key

transcripts_001950

Reuse

License

Cite as

Vināyakavratakalpādi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on August, 24th 2025, https://ifp.inist.fr/s/manuscripts/item/374535