Somaśambhupaddhativyākhyā
Manuscript No.
T1005
Title Alternate Script
सोमशम्भुपद्धतिव्याख्या
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
26
Folio Range of Text
1 - 26
Lines per Side
20
Folios in Bundle
26
Width
21 cm
Length
33 cm
Bundle No.
T1005
Miscellaneous Notes
This transcript is copied from a MS belonging to the French Institute of Pondicherry, No. RE 25188. Transcripts T 1005 and T 1006 are kept in one bundle. The last page (p. 26) records " chidambareśvara " as the scribe of the manuscript from which this text is copied
Manuscript Beginning
Page - 1, l - 1; somaśambhupaddhativyākhyā ॥ atha pratiṣṭhā ॥ nityaliṅgāśritaṃ yasmālliṅgasthāpanamucyate । kathyate'tha pratiṣṭhāpītyādi । atra prakarṣeṇa tiṣṭhantyanayo prakṛtau devādyā iti pratiṣṭhā। tasyā bhedāḥ - pratiṣṭhāḥ pañca। pratiṣṭhāsthāpanaṃ sthitasthāpanam utthāpanamāsthāpanam ceti śivāgame kathitāḥ । teṣāṃ madhye yatra yasyāṃ pratiṣṭhāyāṃ liṅgasya prathamaṃ brahmaśilāyogaḥ kriyate tataḥ pīṭhena piṇḍikayā ca sā pratiṣṭhā । yathā yogamanatikramyeti । liṅgaṃ bāṇaratnādikam ।
Manuscript Ending
Page - 26, l - 4; siddhāntāgamapuṣpasāramadhikṛddhaṃsasvanoddhārakaḥ। śrīmad- jñānaśivābhidhānacaraṇaprocca- acalāgrodbhavaḥ śrīmattryaṃbakaśaṃkaro vadadimāṃ avyaktabodhapradām ॥ rudradevamuniḥ śrīmān pañcarātrika ityasau । prathitastapasā loke mandasya kṛtā dayā ॥ iti śrīmatsomaśambhuviracitāyāṃ śrīmatsomaśaṃbhupaddhatau pādaspandipadabodhinī tryambakaśaṃbhuviracitā caturdaśaśataṭīkā samāptā ॥ haraḥ om ॥ iyaṃ śomaśaṃbhupaddhatiṭīkā rāmīśvaravāsinā rāmanāthamun- yanujena manastāpahāriguroḥ śiṣyeṇa cidambareṇa likhitā । grantho'pi tasyaiva ॥
Catalog Entry Status
Complete
Key
transcripts_001954
Reuse
License
Cite as
Somaśambhupaddhativyākhyā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on August, 25th 2025, https://ifp.inist.fr/s/manuscripts/item/374539