Somaśambhupaddhati

Metadata

Bundle No.

T1011

Subject

Śaiva, Śaivasiddhānta, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001960

License

Type

Manuscript

Manuscript No.

T1011

Title Alternate Script

सोमशम्भुपद्धति

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Incomplete]

Folios in Text

72

Folio Range of Text

1 - 72

Lines per Side

18

Folios in Bundle

72+1=73

Width

21 cm

Length

33 cm

Bundle No.

T1011

Miscellaneous Notes

This transcript is copied from a MS belonging to the French Institute of Pondicherry, No. RE 25192. There is an extra page at the beginning which records the contents of the text

Text Contents

1.Page 1 - 7.śilānyāsavidhi.
2.Page 7 - 47.śivapratiṣṭhāvidhi.
3.Page 47 - 49.gaurīpratiṣṭhā.
4.Page 49 - 50.ādityasthāpanam.
5.Page 50 - 55.viṣṇusthāpanam.
6.Page 55 - 56.dvārāśritapratiṣṭhā.
7.Page 56 - 58.hṛtkumbhapratiṣṭhā.
8.Page 58 - 62.dhvajārohaṇavidhi.
9.Page 62 - 65.jīrṇoddhāravidhi.
10.Page 65 - 66.maṭhapratiṣṭhāvidhi.
11.Page 67 - 69.puṣkariṇīpratiṣṭhā.
12.Page 69 - 70.kūpapratiṣṭhā.
13.Page 70 - 71.vṛkṣapratiṣṭhā.
1.Page 1 - 6.suṣumnāprakaraṇa.
2.Page 6 - 9.jīvaparamātmasvarūpopāsanāprakaraṇa.
3.Page 9 - 18.abhyāsayogaprakāra.
See more

Manuscript Beginning

Page - 1, l - 1; śrīḥ somaśambhupaddhatiḥ vāstupūjā spṛṣṭvā pratitattvamanukramāt । sānniddhyamatha sandhānaṃ kṛtvā śuddhaḥ punarnyaset । evaṃ bhāgatraye kamama gatvā gatvā samācaret । saṃspṛśeddarbhamūlādyair- brahmāṃśādi trayaṃ kramāt ॥ kuryāttatvānusandhānaṃ ta dīrgha prayogataḥ । oṃ āṃ īṃ ātmatattva vidyā tattvābhyānnamaḥ । ghṛtena madhunā pūrṇāstāmrakumbhān- saratnakān ।

Manuscript Ending

Page - 71, l - 5; śrīvikramākhyanṛpakālasamudbhaveṣu pañcāśatatrisahiteṣu śaracchateṣu । ekādaśasvamala- śāstramidaṃ samāptaṃ grandhasya deśikamatasya sahasrayugmam ॥ tāvatte gurave jñeyā yāvadācārapālakāḥ । ācārāttu paribhraṣṭā - - - bhagnaliṅgavat ॥ plavasaṃvatsare uttarāyaṇe vasantartau caitrāmāse śubhayoga śubhakaraṇa uttaraproṣṭhapadā- nakṣatrayuktāyāṃ trayodaśyāṃ puṇyatithau śaivasiddhānta- nirūpaṇajñānaprakāśa- satyajñānidarśinaḥ bhaktanāyakan devyekapārśvan tayan acikitsā- cikitseśan । somaśambhupaddhatis- samāptaḥ ॥ gurave sarvalokānāṃ bhiṣaje bhavarogiṇām । nidhaye sarvavidyānāṃ dakṣiṇāmūrtaye namaḥ ॥ śrīpuṇḍarīkākṣāya namaḥ । lakṣmīnārāyaṇan-svahastalikhitam ॥ śrīraghunāthasetupatigrantham॥ śrī śrī śrīḥ ॥ yādṛśaṃ pustakandṛṣṭvā tādṛśaṃ likhitaṃ mayā । apaddhaṃ vā supaddhaṃ vā mama doṣo na vidyate ॥ karakṛtamaparādhaṃ kṣantumarhanti santaḥ ॥ om ॥

BIbliography

Printed under the title: Somaśambhupaddati/traduction, Introduction et notes par Helene Brunner-Lachaux - Pondicherry: Institut Francais d'Indologie, 1963 - 1998

Catalog Entry Status

Complete

Key

transcripts_001960

Reuse

License

Cite as

Somaśambhupaddhati, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on August, 26th 2025, https://ifp.inist.fr/s/manuscripts/item/374545