Somaśambhupaddhati
Manuscript No.
T1011
Title Alternate Script
सोमशम्भुपद्धति
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Incomplete]
Folios in Text
72
Folio Range of Text
1 - 72
Lines per Side
18
Folios in Bundle
72+1=73
Width
21 cm
Length
33 cm
Bundle No.
T1011
Miscellaneous Notes
This transcript is copied from a MS belonging to the French Institute of Pondicherry, No. RE 25192. There is an extra page at the beginning which records the contents of the text
Text Contents
1.Page 1 - 7.śilānyāsavidhi.
2.Page 7 - 47.śivapratiṣṭhāvidhi.
3.Page 47 - 49.gaurīpratiṣṭhā.
4.Page 49 - 50.ādityasthāpanam.
5.Page 50 - 55.viṣṇusthāpanam.
6.Page 55 - 56.dvārāśritapratiṣṭhā.
7.Page 56 - 58.hṛtkumbhapratiṣṭhā.
8.Page 58 - 62.dhvajārohaṇavidhi.
9.Page 62 - 65.jīrṇoddhāravidhi.
10.Page 65 - 66.maṭhapratiṣṭhāvidhi.
11.Page 67 - 69.puṣkariṇīpratiṣṭhā.
12.Page 69 - 70.kūpapratiṣṭhā.
13.Page 70 - 71.vṛkṣapratiṣṭhā.
1.Page 1 - 6.suṣumnāprakaraṇa.
2.Page 6 - 9.jīvaparamātmasvarūpopāsanāprakaraṇa.
3.Page 9 - 18.abhyāsayogaprakāra.
See more
Manuscript Beginning
Page - 1, l - 1; śrīḥ somaśambhupaddhatiḥ vāstupūjā spṛṣṭvā pratitattvamanukramāt । sānniddhyamatha sandhānaṃ kṛtvā śuddhaḥ punarnyaset । evaṃ bhāgatraye kamama gatvā gatvā samācaret । saṃspṛśeddarbhamūlādyair- brahmāṃśādi trayaṃ kramāt ॥ kuryāttatvānusandhānaṃ ta dīrgha prayogataḥ । oṃ āṃ īṃ ātmatattva vidyā tattvābhyānnamaḥ । ghṛtena madhunā pūrṇāstāmrakumbhān- saratnakān ।
Manuscript Ending
Page - 71, l - 5; śrīvikramākhyanṛpakālasamudbhaveṣu pañcāśatatrisahiteṣu śaracchateṣu । ekādaśasvamala- śāstramidaṃ samāptaṃ grandhasya deśikamatasya sahasrayugmam ॥ tāvatte gurave jñeyā yāvadācārapālakāḥ । ācārāttu paribhraṣṭā - - - bhagnaliṅgavat ॥ plavasaṃvatsare uttarāyaṇe vasantartau caitrāmāse śubhayoga śubhakaraṇa uttaraproṣṭhapadā- nakṣatrayuktāyāṃ trayodaśyāṃ puṇyatithau śaivasiddhānta- nirūpaṇajñānaprakāśa- satyajñānidarśinaḥ bhaktanāyakan devyekapārśvan tayan acikitsā- cikitseśan । somaśambhupaddhatis- samāptaḥ ॥ gurave sarvalokānāṃ bhiṣaje bhavarogiṇām । nidhaye sarvavidyānāṃ dakṣiṇāmūrtaye namaḥ ॥ śrīpuṇḍarīkākṣāya namaḥ । lakṣmīnārāyaṇan-svahastalikhitam ॥ śrīraghunāthasetupatigrantham॥ śrī śrī śrīḥ ॥ yādṛśaṃ pustakandṛṣṭvā tādṛśaṃ likhitaṃ mayā । apaddhaṃ vā supaddhaṃ vā mama doṣo na vidyate ॥ karakṛtamaparādhaṃ kṣantumarhanti santaḥ ॥ om ॥
BIbliography
Printed under the title: Somaśambhupaddati/traduction, Introduction et notes par Helene Brunner-Lachaux - Pondicherry: Institut Francais d'Indologie, 1963 - 1998
Catalog Entry Status
Complete
Key
transcripts_001960
Reuse
License
Cite as
Somaśambhupaddhati,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on August, 26th 2025, https://ifp.inist.fr/s/manuscripts/item/374545