Vijayāgama

Metadata

Bundle No.

T1013

Subject

Śaiva, Śaivasiddhānta, Āgama, Kriyā, Utsava

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001962

License

Type

Manuscript

Manuscript No.

T1013a

Title Alternate Script

विजयागम

Uniform Title

Vijaya

Language

Script

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

82

Folio Range of Text

1 - 82

No. of Divisions in Text

11

Range of Divisions in Text

32 - 40, 45

Title of Divisions in Text

paṭala

Lines per Side

24

Folios in Bundle

121+1=122

Width

21 cm

Length

33 cm

Bundle No.

T1013

Other Texts in Bundle

Miscellaneous Notes

This transcript is copied from a Tulu MS belonging to Vitthala tantri, Kallattūru, S. K. There is an extra page at the beginning which records the contents of the texts

Text Contents

1.Page 1 - 10.dhvajārohaṇavidhipaṭala.
2.Page 10 - 16.bherītāḍana - dvātriṃśo'dhyāya.
3.Page 16 - 22.aṅkurārpaṇa - trayastriṃśatpaṭala.
4.Page 22 - 30.maṇṭapasaṃskāraḥ, astrayāgaḥ, kautukabandhanādi - catustriṃśatpaṭala.
5.Page 30 - 43.agnikārya - pañcatriṃśatpaṭala.
6.Page 43 - 56.balidāna - ṣaṭtriṃśatpaṭala.
7.Page 56 - 61.utsavapariveṣa - saptatriṃśatpaṭala.
8.Page 61 - 69.rathotsava - aṣṭatriṃśatpaṭala.
9.Page 69 - 75.tīrthasnāna - navatriṃśatpaṭala.
10.Page 75 - 80.pūrṇāhutiḥ, dhvajāvarohaṇam, snapanam - catvāriṃ'satpaṭala.
11.Page 80 - 82.baliharaṇa - pañcacatvāriṃśatpaṭala.
See more

Manuscript Beginning

Page - 1, l - 1; svasti śrīgaṇādhipataye namaḥ । śubham astu । vijayāgamaḥ (utsavaprakaraṇam) oṃ pāṇḍyapure sthitohaṃ ca vande hariharātmakam । tatra sthitaḥ somapātu vidyāṃ me karuṇaṃ dada ॥ śubham astu sarvajagatāṃ gurucaraṇāravindayoracañcala- bhaktibhya vāñchitam ॥ atha vakṣye viśeṣeṇa durgāyā utsavaṃ param । bhuktidaṃ muktidaṃ caiva rājñāṃ vijayavardhanam । sarvapāpakṣayakaraṃ sarvapuṇyaphalapradam । sarvadevahitaṃ caiva sarvalokasukhapradā । grāmarāṣṭrapurādīnāṃ sarvasaṃpadvivardhanam । uttamādivibhedena uttamaṃ trividhaṃ bhavet ॥

Manuscript Ending

Page - 82, l - 3; punarnīrājanaṃ kṛtvā praguktārpaṇamarpaṇam। ācāryaṃ ca bahirgatvā bandana. praṇavādikam ॥ pradakṣiṇaṃ ca prāsādaṃ caṇḍeśānujñāyātparam । praguktagaṇadevānāṃ tattatsthāne niveśayet ॥ evaṃ yaḥ kurute devī veśeṣaṃ lakṣaṇocyate । iti śrīvijayāgame pañcacatvāriṃśatpaṭalaḥ ॥

Catalog Entry Status

Complete

Key

transcripts_001962

Reuse

License

Cite as

Vijayāgama, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on August, 27th 2025, https://ifp.inist.fr/s/manuscripts/item/374547