Arcāratnāvalivyākhyā

Metadata

Bundle No.

T1014

Subject

Pūjā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001964

License

Type

Manuscript

Manuscript No.

T1014a

Title Alternate Script

अर्चारत्नावलिव्याख्या

Subject Description

Language

Script

Commentary

Sūktimālā

Commentary Alternate Script

सूक्तिमाला

Author of Commentary

Īśvara[bhaṭṭa]deśika

Author Commentary Alternate Script

ईश्वर[भट्ट]देशिक

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

65

Folio Range of Text

1 - 58, 63 - 64, 110, 115 - 118

No. of Divisions in Text

4

Range of Divisions in Text

1- 4

Title of Divisions in Text

caraṇagranthi

Lines per Side

24

Folios in Bundle

122+2=124

Width

21 cm

Length

33 cm

Bundle No.

T1014

Miscellaneous Notes

There are two extra pages at the beginning, of which the first page contains a descriptive note regarding the contents of the bundle and about the main text, which reads: " śrī
atra prathānabhūto granthaḥ arcāratnāvalliḥ+sūktimālākhyavyākhyāsahitā
mūlakartā viṣṇubhadrācārya
vyākhyātā īśvaradeśikaḥ
tasyopādhiḥ kalaśekharatāntrikaḥ
kalaśeśvara ityapi kvacitpāthodṛśyate
devapūjāpaddhatiḥ viṣayaḥ
tatra 43 aṅgāni teṣāṃ nāmnā prathamākṣaraṇi sūtrarūpeṇa prathamapadye gṛhītāni
paścāttamapadyṣu teṣāmeva vivaraṃ kṛtam
prāyaḥ 45 padyāni vartante
prāyaḥ saṃpūṇā
avasānabhāgaḥ anyatra (pp. 115- 116) dṛśyate
atra kośe pṛṣṭhasaṃkhyāḥ na viśadaṃ dṛśyante
granthāntarapatrāṇi ca miśrītāni
tathāpi pradhānagranthaḥ prāyaḥ saṃpūrṇatayā labhyate
parantu naikatra kintu dvitrasthaleṣu prakṣiptaḥ
tatra granthica tuṣṭayatvena granthavibhāgo jñātavyaḥ
etc." and the second records the titles of the texts. This text contains both the original text (mūlagrantha) also a ṭīkā on that named: sūktimālā by īśvara[bhaṭṭa]deśika separately

Text Contents

1.Page 1 - 20.prathamacaraṇagranthi - arcaratnāvalīṭīkā.
2.Page 20 - 32.dvitīyacaraṇagranthi - arcaratnāvalīṭīkā.
3.Page 32 - 48.tṛtīyacaraṇagranthi - arcaratnāvalīṭīkā.
4.Page 48 - 58.[caturthacaraṇagranthi] - arcaratnāvalīṭīkā.
5.Page 63 - 64.arcaratnāvalīṭīkā.
6.Page 110.dvitīyacaraṇagranthi - arcaratnāvalī - mūla.
7.Page 115 - 118.tṛtīyacaraṇagranthi ? - arcaratnāvalīṭīkā.
See more

Manuscript Beginning

Page - 1, l - 1; śrīgurave namaḥ। arcāratnāvalīvyākhyā sūktimālākhyā īśvaradeśikaviracitā॥ yataścedaṃ viśvaṃ bhavati sadā pāti yadidaṃ laye yasminyāti praLayamapi dhatte ca sakalam। svamāyāsaṃjātaṃ triguṇamayacaitanyavapuṣe namastasmai kasmai cidamitamahimne sumahase॥ arcaratnāvalyā vyākhyā vikhyātasūkti mālāsyā। racayati deśikavaryastvīśvaranāmā gurū prasādena॥ iha hi vividha sāṃsiddhikaduḥkhadarśanena viraktasya śamāditamo mumukṣoradhikādiṇastannivṛttaye parānandāvāptaye ca paramātmā jagadudayādinimittattvenāvaśyamavagantavya iti sakalasacchāstrāṇāmapi pratipanno'rthaḥ।

Manuscript Ending

Page - 118, l - 9; tāreṇārādhya vāsa... dattvā devaṃ niṣkalīkṛtya rakṣet। atha tatprasādakusumaṃ śirasi praṇidhāya klṛptapavanāya namaḥ । paripūjya taṃ hṛdakṛtāṅgavidhiṃ parirakṣya tatkṛtamanā viharet iti ॥ 10॥ iti śrīmatkalaśeśvaratāntrikārmanitāya viṣubhaṭṭācāryakṛtāyāṃ sūktimālikāyāṃ turīyacaraṇagranthi ॥ ityarcaratnāvalīṭā samāptā ॥ śrīśarabheśvarāya namaḥ ॥ śrī॥ śrīdurgāmbāyai namaḥ॥ om॥

Catalog Entry Status

Complete

Key

transcripts_001964

Reuse

License

Cite as

Arcāratnāvalivyākhyā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on August, 27th 2025, https://ifp.inist.fr/s/manuscripts/item/374549