Arcāratnāvalivyākhyā
Manuscript No.
T1014a
Title Alternate Script
अर्चारत्नावलिव्याख्या
Subject Description
Language
Script
Commentary Alternate Script
सूक्तिमाला
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
65
Folio Range of Text
1 - 58, 63 - 64, 110, 115 - 118
No. of Divisions in Text
4
Range of Divisions in Text
1- 4
Title of Divisions in Text
caraṇagranthi
Lines per Side
24
Folios in Bundle
122+2=124
Width
21 cm
Length
33 cm
Bundle No.
T1014
Other Texts in Bundle
Miscellaneous Notes
There are two extra pages at the beginning, of which the first page contains a descriptive note regarding the contents of the bundle and about the main text, which reads: " śrī
atra prathānabhūto granthaḥ arcāratnāvalliḥ+sūktimālākhyavyākhyāsahitā
mūlakartā viṣṇubhadrācārya
vyākhyātā īśvaradeśikaḥ
tasyopādhiḥ kalaśekharatāntrikaḥ
kalaśeśvara ityapi kvacitpāthodṛśyate
devapūjāpaddhatiḥ viṣayaḥ
tatra 43 aṅgāni teṣāṃ nāmnā prathamākṣaraṇi sūtrarūpeṇa prathamapadye gṛhītāni
paścāttamapadyṣu teṣāmeva vivaraṃ kṛtam
prāyaḥ 45 padyāni vartante
prāyaḥ saṃpūṇā
avasānabhāgaḥ anyatra (pp. 115- 116) dṛśyate
atra kośe pṛṣṭhasaṃkhyāḥ na viśadaṃ dṛśyante
granthāntarapatrāṇi ca miśrītāni
tathāpi pradhānagranthaḥ prāyaḥ saṃpūrṇatayā labhyate
parantu naikatra kintu dvitrasthaleṣu prakṣiptaḥ
tatra granthica tuṣṭayatvena granthavibhāgo jñātavyaḥ
etc." and the second records the titles of the texts. This text contains both the original text (mūlagrantha) also a ṭīkā on that named: sūktimālā by īśvara[bhaṭṭa]deśika separately
Text Contents
1.Page 1 - 20.prathamacaraṇagranthi - arcaratnāvalīṭīkā.
2.Page 20 - 32.dvitīyacaraṇagranthi - arcaratnāvalīṭīkā.
3.Page 32 - 48.tṛtīyacaraṇagranthi - arcaratnāvalīṭīkā.
4.Page 48 - 58.[caturthacaraṇagranthi] - arcaratnāvalīṭīkā.
5.Page 63 - 64.arcaratnāvalīṭīkā.
6.Page 110.dvitīyacaraṇagranthi - arcaratnāvalī - mūla.
7.Page 115 - 118.tṛtīyacaraṇagranthi ? - arcaratnāvalīṭīkā.
See more
Manuscript Beginning
Page - 1, l - 1; śrīgurave namaḥ। arcāratnāvalīvyākhyā sūktimālākhyā īśvaradeśikaviracitā॥ yataścedaṃ viśvaṃ bhavati sadā pāti yadidaṃ laye yasminyāti praLayamapi dhatte ca sakalam। svamāyāsaṃjātaṃ triguṇamayacaitanyavapuṣe namastasmai kasmai cidamitamahimne sumahase॥ arcaratnāvalyā vyākhyā vikhyātasūkti mālāsyā। racayati deśikavaryastvīśvaranāmā gurū prasādena॥ iha hi vividha sāṃsiddhikaduḥkhadarśanena viraktasya śamāditamo mumukṣoradhikādiṇastannivṛttaye parānandāvāptaye ca paramātmā jagadudayādinimittattvenāvaśyamavagantavya iti sakalasacchāstrāṇāmapi pratipanno'rthaḥ।
Manuscript Ending
Page - 118, l - 9; tāreṇārādhya vāsa... dattvā devaṃ niṣkalīkṛtya rakṣet। atha tatprasādakusumaṃ śirasi praṇidhāya klṛptapavanāya namaḥ । paripūjya taṃ hṛdakṛtāṅgavidhiṃ parirakṣya tatkṛtamanā viharet iti ॥ 10॥ iti śrīmatkalaśeśvaratāntrikārmanitāya viṣubhaṭṭācāryakṛtāyāṃ sūktimālikāyāṃ turīyacaraṇagranthi ॥ ityarcaratnāvalīṭā samāptā ॥ śrīśarabheśvarāya namaḥ ॥ śrī॥ śrīdurgāmbāyai namaḥ॥ om॥
Catalog Entry Status
Complete
Key
transcripts_001964
Reuse
License
Cite as
Arcāratnāvalivyākhyā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on August, 27th 2025, https://ifp.inist.fr/s/manuscripts/item/374549
Commentary