Mṛgendrapaddhati
Manuscript No.
T1021a
                                Title Alternate Script
मृगेन्द्रपद्धति
                                Subject Description
Language
Script
Scribe
V. Krishnamachari
                                Material
Condition
Good but yellowish
                                Manuscript Extent
Incomplete
                                Folios in Text
64
                                Folio Range of Text
1 - 64
                                No. of Divisions in Text
8
                                Title of Divisions in Text
vidhi
                                Lines per Side
20
                                Folios in Bundle
253+3=256
                                Width
21 cm
                                Length
33 cm
                                Bundle No.
T1021
                                Other Texts in Bundle
Miscellaneous Notes
This transcript is copied from a MS belonging to the French Institute of Pondicherry, No. RE 40086. There are 3 extra pages at the beginning, of which the first 2 pages record the contents of the text and the 3rd page records a brief note written by the scribe of the transcript, which reads: " RE 40086 saṃkhyāyito mṛgendrapaddhatyākhyo'ghoraśiva- acāryakṛto'yaṃ granthaḥ pratilipīkṛtaḥ
                                            mūlena naṭeśaśivakṛtaṭīkayā ca yuktasya tālapatragranthasyāsya 15"x1" mitirbhavati
                                            pratipatraṃ ṣaṭpaṅktayo granthalipyāṃ santi
                                            granthopakrame krimikīṭadaṃśahetostatra tatra padānāṃ lopaḥ
                                            granthasyānte keṣucittālapatreṣu sauṣṭhavābhāvādakṣarāṇāṃ lekhiturvyaktyantaramanumīyate
                                            tathaiva pramādā api pracurā vidyante
                                            grantho'yaṃ krameṇa pūrṇatāṃ yāti
                                Text Contents
1.Page 1 - 5.śauca, dantadhāvana, snāna - mṛgendrapaddhati.
                                            2.Page 5 - 12.nityārcanāvidhi - mṛgendrapaddhati.
                                            3.Page 13 - 24.agnikāryādividhāna - mṛgendrapaddhati.
                                            4.Page 25 - 35.prāyaścittavidhi - mṛgendrapaddhati.
                                            5.Page 35 - 46.pavitrakavidhi - mṛgendrapaddhati.
                                            6.Page 46 - 53.samayadīkṣāvidhi - mṛgendrapaddhati.
                                            7.Page 54 - 59.adhivāsanavidhi - mṛgendrapaddhati.
                                            8.Page 59 - 64.śubhāśubhasvapnavidhi - mṛgendrapaddhati.
                                        See more
                    Manuscript Beginning
Page - 1, l - 1; mṛgendrāgamapaddhatiṣṭīkā ca ॥ śrīḥ ॥ - - - ruṇānidhim । praṇipatyābhidhāsye'haṃ mṛgendrāgamapaddhatim ॥ kriyādibhedabhedena tantrabhedaḥ smṛto yataḥ । tasmāttantravadevoktaṃ kartavya - - - ॥ - - - darthasāmarthyato'pi vā । vastuśaktyāthavā proktaṃ tadgrāhyaṃ saṃhitāntarāt ॥ prātarutthāya saṃcintya śivaṃ hṛtpadmavāsinam । gatvā - - - sṛjet ॥
                                Manuscript Ending
Page - 64, l - 15; vyogo jyeṣṭhadhā kāryaḥ paśo yoniṣu yojanam । vāmayā śivaśaktyātha raudroddhāraśca sarvadā ॥ dvādaśāntaṃ smaranmūlaṃ nītvā taṃ ghṛṇimudrayā । hṛtsaṃpuṭaṃ samādāya bījena dvādaśāntataḥ ॥ śeṣaṃ granthāntare draṣṭavyam । śubham astu । śrīgurubhyo namaḥ । hariḥ oṃ ॥ śrīsāmbaśivāya namaḥ ॥
                                Catalog Entry Status
Complete
                                Key
transcripts_001977
                                Reuse
License
Cite as
            Mṛgendrapaddhati, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on October, 28th  2025,             https://ifp.inist.fr/s/manuscripts/item/374562        
    

