Kamalālayapaddhati
Manuscript No.
T1025a
Title Alternate Script
कमलालयपद्धति
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
24
Folio Range of Text
1 - 24
Lines per Side
23
Folios in Bundle
156+2=158
Width
21 cm
Length
33 cm
Bundle No.
T1025
Other Texts in Bundle
Miscellaneous Notes
This transcript is copied from a MS belonging to the French Institute of Pondicherry, No. RE 43441. There are 2 extra pages at the beginning; both record the contents of the text. This text narrates the pūjā system followed in the Tiruvarur temple
Manuscript Beginning
Page - 1, l - 1; kamalālayapaddhatiḥ ॥ gajānanaṃ triṇetrantu kuṃkumābha- caturbhujam । pāśadante tu savye tu vāme tvaṃkuśalaḍḍukam । nāgayajñopavītantu lamboṣṭhantu gaṇādhipam । samastalokaika- mūlasthānanivāsine । śivāya viśvanāthāya valmīkagṛhamedhine । nitya naimittikātmanaṃ prayoga kāmikagame । vikalpena samāsīnā eva teṣu vivicyate।
Manuscript Ending
Page - 24, l - 18; iti caṇḍamūrti dhyātvā। iti caṇḍamūlenāvātya sthāpanaṃ snnidhāpya nirodhya । hṛdayādimantrān prāgvat vinyasya caṇḍamūlenāmṛtīkṛtya mahamudrāṃ praropya prasannasya pāghāyamanādhyaṃ datvā aṃgādabhisaṃpūjya naivedyādikaṃ tāmbūlaṃ datvā kiñcit japaṃ vidhāya samrpya । śivanaividitaṃ visṛjya naivedyādikaṃ datvā । ityevaṃ sampūrṇaṃ vijñāpya pūjayet । iti kamalālayapaddhatiḥ samāptaḥ ॥
Catalog Entry Status
Complete
Key
transcripts_001987
Reuse
License
Cite as
Kamalālayapaddhati,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/374572