Kamalālayapaddhati

Metadata

Bundle No.

T1025

Subject

Śaiva, Śaivasiddhānta, Prayoga, Paddhati

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001987

License

Type

Manuscript

Manuscript No.

T1025a

Title Alternate Script

कमलालयपद्धति

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

24

Folio Range of Text

1 - 24

Lines per Side

23

Folios in Bundle

156+2=158

Width

21 cm

Length

33 cm

Bundle No.

T1025

Miscellaneous Notes

This transcript is copied from a MS belonging to the French Institute of Pondicherry, No. RE 43441. There are 2 extra pages at the beginning; both record the contents of the text. This text narrates the pūjā system followed in the Tiruvarur temple

Manuscript Beginning

Page - 1, l - 1; kamalālayapaddhatiḥ ॥ gajānanaṃ triṇetrantu kuṃkumābha- caturbhujam । pāśadante tu savye tu vāme tvaṃkuśalaḍḍukam । nāgayajñopavītantu lamboṣṭhantu gaṇādhipam । samastalokaika- mūlasthānanivāsine । śivāya viśvanāthāya valmīkagṛhamedhine । nitya naimittikātmanaṃ prayoga kāmikagame । vikalpena samāsīnā eva teṣu vivicyate।

Manuscript Ending

Page - 24, l - 18; iti caṇḍamūrti dhyātvā। iti caṇḍamūlenāvātya sthāpanaṃ snnidhāpya nirodhya । hṛdayādimantrān prāgvat vinyasya caṇḍamūlenāmṛtīkṛtya mahamudrāṃ praropya prasannasya pāghāyamanādhyaṃ datvā aṃgādabhisaṃpūjya naivedyādikaṃ tāmbūlaṃ datvā kiñcit japaṃ vidhāya samrpya । śivanaividitaṃ visṛjya naivedyādikaṃ datvā । ityevaṃ sampūrṇaṃ vijñāpya pūjayet । iti kamalālayapaddhatiḥ samāptaḥ ॥

Catalog Entry Status

Complete

Key

transcripts_001987

Reuse

License

Cite as

Kamalālayapaddhati, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/374572