Svāyambhuvāgama
Manuscript No.
T1039m
                                Title Alternate Script
स्वायम्भुवागम
                                Uniform Title
Svāyambhuva
                                Subject Description
Language
Script
Material
Condition
Good
                                Manuscript Extent
Incomplete
                                Folios in Text
14
                                Folio Range of Text
51-56, 572-574, 579-583
                                No. of Divisions in Text
3
                                Title of Divisions in Text
vidhi, paṭala
                                Lines per Side
20
                                Folios in Bundle
635+35=660
                                Width
21 cm
                                Length
34 cm
                                Bundle No.
T1039
                                Other Texts in Bundle
Miscellaneous Notes
For general information, see notes on T 1039a
                                Text Contents
1.Page 51 - 56.nityapūjāprāyaścittavidhi - uttarasvāyambhuvāgama.
                                            2.Page 572 - 574.uḍupotsavavidhipaṭala - svāyambhuvāgama.
                                            3.Page 579 - 583.aruṇapūjāvidhipaṭala - svāyambhuvāgama.
                                        See more
                    Manuscript Beginning
Page - 51, l - 1; śrīcampakasundaraguravie namaḥ। athātaḥ saṃpravakṣyāmi prāyaścittavidhikramam । snānaṃ tu vaidikaṃ śaivaṃ tarpaṇaṃ sūryatarpaṇam ॥ hīnaṃ cenmalavṛddhisyāt śvānajanmani janmani । aghoraṃ pāśupataṃ caiva aṣṭottaraśataṃ japet ॥ punasnānādikaṃ kṛtvā tattanmantreṇa yojayet ।
                                Manuscript Ending
Page - 583, l - 1; naivedyasya caturdhāṃśamācāryāya pradāpayet । prasthasya daśadhā kṛtvā apūpaṃ bhakṣya bhojyakam ॥ teṣvekaṃ deśikendrāya dtvā santosya yatnataḥ । ācāryasya manastuṣṭiḥ devasānnidhya kāraṇam ॥ dinaṃ prati prakartavyaṃ prātaḥ sandhyāṃ samārabhet । iti svāyambhuve aruṇapūjāvidhipaṭalaḥ ॥
                                BIbliography
Some chapters in this bundle appear in the svāyambhuvasūtrasaṅgraha, part of which has been published under the title: 1/ svāyambhuvasūtrasaṅgrahaḥ, ed. by Veṅkaṭasubramaṇyaśāstri, pub. Rājakīyaśākhamudrālya, Mysore, 1937. 2/ svāyambhuvasūtrasaṅgrahaḥ - vidyāpādaḥ with the commentary of sadyojyoti, pun. Indira Gandhi National Centre for the Arts and Motilal Banarsidass, New Delhi, (kalāmūlaśāstra Granthamāla 13) 1994. 3/ A French version printed unter the title: "le tantra de Svayambhū, Vidyāpāda, avec le commentaire de sadyojyoti in the collection of, by Pierre-Sylvain Filliozat
                                Catalog Entry Status
Complete
                                Key
transcripts_002055
                                Reuse
License
Cite as
            Svāyambhuvāgama, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on October, 31st  2025,             https://ifp.inist.fr/s/manuscripts/item/374640        
    

