Mahābhāṣyapradīpaprakāśa - Prathamo'dhyāya - Prathamapāda

Metadata

Bundle No.

T1079

Subject

Vyākaraṇa

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002121

License

Type

Manuscript

Manuscript No.

T1079

Title Alternate Script

महाभाष्यप्रदीपप्रकाश - प्रथमोऽध्याय - प्रथमपाद

Author of Text

Pravartakopādhyāya

Author of Text Alternate Script

प्रवर्तकोपाध्याय

Subject Description

Language

Script

Scribe

S.NarayanaswamiSastri and RṝamaSastri

Date of Manuscript

09/10/1946

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

370

Folio Range of Text

1 - 370

No. of Divisions in Text

9

Range of Divisions in Text

1 - 9

Title of Divisions in Text

āhnika

Lines per Side

25

Folios in Bundle

370+1=371

Width

25.8 cm

Length

36 cm

Bundle No.

T1079

Miscellaneous Notes

This is a photocopy belonging to Oṝ.I, Mysore. There is an extra page at the beginning which records the title of the text

Text Contents

1.Page 1 - 52.prathamamāhnika - prathamo'dhyāya - prathamapāda.
2.Page 52 - 86.dvitīyamāhnika - prathamo'dhyāya - prathamapāda.
3.Page 86 - 114.tṛtīyamāhnika - prathamo'dhyāya - prathamapāda.
4.Page 114 - 142.caturthamāhnika - prathamo'dhyāya - prathamapāda.
5.Page 142 - 189.pañcamamāhnika - prathamo'dhyāya - prathamapāda.
6.Page 189 - 238.ṣaṣṭhamāhnika - prathamo'dhyāya - prathamapāda.
7.Page 238 - 268.saptamamāhnika - prathamo'dhyāya - prathamapāda.
8.Page 268 - 308.aṣṭamamāhnika - prathamo'dhyāya - prathamapāda.
9.Page 308 - 369.navamamāhnika - prathamo'dhyāya - prathamapāda.
See more

Manuscript Beginning

Page - 1, l - 1; prārpsitasya granthasyāvighnaparisamāptiprayaya- gamanābbhyāṃ śiṣṭāyāraparipālanāya viśiṣṭeṣṭadevatāgurupraṇati purassaraṃ viśiṣṭakartṛkaṃ kartavyaṃ pratijānīte - sarvākāramityādi ॥ paramātmādīnpraṇamya kaiyaranāmāhaṃ vivṛtiplavaṃ vidhāsya iti sambandhaḥ ॥

Manuscript Ending

Page - 369, l - 10; abhiprāyaṃ darśayati bhāṣyakāra iti ॥ vyavasthitavibhāṣayā nityaṃ bhavata ityarthaḥ ॥ apatyavikārayoriti ॥ vṛddhalakṣaṇe'pi bhūmayati cānena vṛddhasaṅjñā bhavatītyarthaḥ ॥ iti pravartakopādhyāyaviracite bhāṣyapradīpaprakāśe prathamasyādhyāyasya prathame pāde navamamāhnikam । pādaśca samāptaḥ ॥ śrīgurubhyo namaḥ ॥ sū- gāṅguḍādibhyo ñṇin ṅit ॥ śubham astu ॥ hariḥ oṃ ॥ kailāśanāthasvāmine nṛ svayambhūnā.......…

BIbliography

Printed under the title: Commentaires sur le Mahābhāṣya de Patañjali et le Pradīpa de Kaiyaṭa, Mahābhāṣya Pradīpa Vyākhyānāni, Adhyāya1 Pāda 1 AAhnika 1 - 4, Edition par M.S. Narasimhacharya, Presentation par Pierre-Sylvain Filliozat, Institut Francais D'Indologie, PIFI, No. 51,1 Pondicherry, 1973

Catalog Entry Status

Complete

Key

transcripts_002121

Reuse

License

Cite as

Mahābhāṣyapradīpaprakāśa - Prathamo'dhyāya - Prathamapāda, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/374706