Vāmanakārikā
Manuscript No.
T1080
Title Alternate Script
वामनकारिका
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
164
Folio Range of Text
1 - 164
No. of Divisions in Text
8
Lines per Side
20
Folios in Bundle
164+1=165
Width
26 cm
Length
36 cm
Bundle No.
T1080
Miscellaneous Notes
This transcript is copied from a MS belonging to the French Institute of Pondicherry, No. RE 51503. This is a photocopy. There is an extra page at the beginning which record the contents of the text
Text Contents
1.Page 1 - 3.sahasrabhojanavidhi.
2.Page 3 - 6.sarpabalyupakramaḥ.
3.Page 7 - 8.āgrahāyaṇasthālīpākaprayogaḥ.
4.Page 9 - 16.aṣṭakā.
5.Page 17.rudrabaliḥ.
6.Page 18.indrāṇīsthālīpākaḥ.
7.Page 19 - 24.navagrahāvāhanaprakāraḥ.
8.Page 25 - 164.vāmanakārikā.
See more
Manuscript Beginning
Page - 1, l - 1; athātaḥ sahasrabhojanavidhiṃ vyākhyāsyāmaḥ udagayana āpūryamāṇapakṣe puṇye nakṣatre dakṣiṇāyane vā trijanmani vā svagṛhe devagṛhe vā kriyeta । śucirbhūtvā brāhmaṇān triḥ pradakṣiṇīkṛtya samastasaṃpaditi trirnamaskṛtya, aśeṣe+ yathoktadakṣiṇāmiva tāmbūlaṃ ca svīkṛtya aśvinīnakṣatre meṣarāśau jātasya śrīkṛṣṇaśarmaṇo mama janmābhyāsāt sarveṣāṃ pāpānāṃ sadyaḥ apanodanadvārā parameśvaraprītyarthaṃ mama kumārasya upanayana karmaṇi adhikārasiddhyarthaṃ sahasrātmānamīśvaraṃ śrībhūmisahita śrīviṣṇuṃ viśvādisahasranāmabhiḥ saṃpūjya tatsaṃkhyākabrāhmaṇāṃśca bhojayituṃ yogyatāsiddhir- astvityanugrahāṇa ।
Manuscript Ending
Page - 164, l - 14; homo niṣphalatāṃ yāti sa hotā narakaṃ vrajet। hiraṇya kanakā raktā kṛṣṇā caiva tu suprabhā ॥ atiraktā bahūrūpā saptajihvāḥ prakīrtitāḥ । hiraṇyā vāruṇairjihvā kanakā madhyame sthitā ॥ raktā cottara diśasthāsyā kṛṣṇā yāmyādiśi sthitā । suprabhā pūrvadiksthā syāt atiriktā agnidiksthitā ॥ īśānye bahurūpā syāt jihvāsthānaṃ prakīrtitam ॥
Catalog Entry Status
Complete
Key
transcripts_002122
Reuse
License
Cite as
Vāmanakārikā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/374707