Gayāmāhātmya - Vāyupurāṇa

Metadata

Bundle No.

T1089

Subject

Purāṇa, Māhātmya

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002150

License

Type

Manuscript

Manuscript No.

T1089b

Title Alternate Script

गयामाहात्म्य - वायुपुराण

Subject Description

Language

Script

Scribe

Sundaresa Sastri

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

77

Folio Range of Text

1 - 72

No. of Divisions in Text

8

Range of Divisions in Text

1 - 8

Title of Divisions in Text

adhyāya

Lines per Side

16

Folios in Bundle

80+2=82

Width

17 cm

Length

22 cm

Bundle No.

T1089

Miscellaneous Notes

For general information, see T 1089a. T 1089b gives what appears to be the complete text of a prayāgamāhātmya attributed to the vāyupurāṇa. Much of the prathamādhyāya is repeated

Text Contents

1.Page 1 - 5.prathamo'dhyāya - vāyupurāṇa - varāhakalpa.
2.Page 6 - 9.prathamo'dhyāya - vāyupurāṇa - varāhakalpa.
3.Page 10 - 20.dvitīyo'dhyāya - vāyupurāṇa.
4.Page 20 - 27.tṛtīyo'dhyāya - vāyupurāṇa.
5.Page 27 - 35.caturtho'dhyāya - vāyupurāṇa.
6.Page 35 - 42.pañcamo'dhyāya - vāyupurāṇa.
7.Page 42 - 51.ṣaṣṭho'dhyāya - vāyupurāṇa.
8.Page 51 - 62.saptamo'dhyāya - vāyupurāṇa.
9.Page 62- 72.aṣṭamo'dhyāya - vāyupurāṇa.
See more

Manuscript Beginning

Page - 1, l - 1; śrīgaṇeśāya namaḥ । atha gayāmāhātmye gayāyātrāgraṃthaprāraṃbhaḥ ॥ śrīsūtaḥ sanakādyairmahābhāgairdevarṣi- ssahanāradaḥ sanatkumāraṃ papraccha gayāmāhātmyamuttamaṃ । sanatkumāraḥ । gayāyātrāṃ pravakṣyāmi śṛṇu nārada muktidāṃ । niṣ.kṛtistvihakartṛṛṇāṃ brahmaṇā gīyate purā ॥ brahmajñānaṃ gayāśrāddhaṃ gograhe maraṃ tathā । vāsaḥ puṃsāṃ kurukṣetre muktireṣā caturvidhā ॥

Manuscript Ending

Page - 70, l - 14; gayāśrāddhavidhānena kṛtaṃ tatkarmaniścayaṃ । upākhyānamidaṃ puṇyaṃ gṛhe tiṣṭhati pustake । sarpāgni corajanitaṃ bhayaṃ tatra na vidyate । pūjayet satataṃ yastu pustakaṃ munipuṃgavā । tasya gehe sthitā lakṣmīḥ suprasannā bhaviṣyati । sanatkumāro kathāṃ puṇyāṃ pāpyatha nivedya bhaktayā । svamāśramaṃ ramyaṃ vanairupetaṃ visṛjya sa gītaguruṃ jagāma । iti vāyupurāṇe śvetavarāhakalpe gayāmāhātmye gayāstha sarvatīrthākhyā- nanāmāṣṭamodhyāyaḥ ।

Catalog Entry Status

Complete

Key

transcripts_002150

Reuse

License

Cite as

Gayāmāhātmya - Vāyupurāṇa, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/374735