Prapañcasārasaṅgraha
Manuscript No.
T1090
Title Alternate Script
प्रपञ्चसारसङ्ग्रह
Language
Script
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
96
Folio Range of Text
1 - 96
Lines per Side
22
Folios in Bundle
96+1=97
Width
21 cm
Length
33 cm
Bundle No.
T1090
Miscellaneous Notes
There is an extra page at the beginning, which records the contents of the text
Text Contents
1.Page 1 - 28.śūlinīdurgāpūjāvidhi.
2.Page 28 - 32.śricakrāvaraṇapūjāvidhi.
3.Page 32 - 38.prāṇapratiṣṭhāpūrvakaṃ devīpūjā.
4.Page 38 - 41.lakṣmīpūjā.
5.Page 41 - 45.bālapūjāvidhi.
6.Page 45 - 55.śrīcakrāvaraṇapūjāvidhi.
7.Page 55 - 64.devīmānasikapūjāstotra.
8.Page 65 - 67.kanakadhārāstuti.
9.Page 68 - 69.sarasvatīstuti - prapañcasārasaṅgraha - aṣṭamapaṭala.
10.Page 70 - 84.sudarśanakalpa.
11.Page 84 - 91.aghorabali.
12.Page 92 - 94.śūlinīnavāvaraṇa.
13.Page 95 - 96.śūlinīaṣṭottaraśatanāmāvali.
See more
Manuscript Beginning
Page - 1, l - 1; prapañcasārasaṅgrahaḥ ॥ oṃ । ācāryaḥ brāhme muhūrte utthāya pāṇipādau prakṣālyācamya kṛta bhasmāvakuṇṭhanaṃ hṛtpadme dvādaśānte vā gurūpadiṣṭamārgeṇa svaguruṃ pādau devīñca dhyātvā namaskṛtya gṛhānnirgatya smṛtyuktaprakāreṇa śaucādikaṃ vidhāya nadyādiṣu snātvā sandhyāvandanādikaupāsanāntaṃ vidhāya pūjāgṛhaṃ praviśya svāsane pūrvābhimukho vā uttarābhimukho vā tiṣṭhan
Manuscript Ending
Page - 96, l - 15; ajitāyai namaḥ । aparājitāyai namaḥ । dharmārthakāmamokṣaikadāyinyai namaḥ । susthirāyai namaḥ । aṃbujāyai namaḥ । saṃkarṣaṇyai namaḥ । ghṛṇaye namaḥ । jyotsnāyai namaḥ । nityāyai namaḥ । ānandāyai namaḥ । akhileśvaryai namaḥ । rājarājeśvaryai namaḥ । durgāparameśvaryai namaḥ । śūlinī aṣṭottaraśataṃ samāptam ॥
BIbliography
Printed in two volumes, under the title: prapañcasārasaṅgraha of gīrvāṇendrasarasvatī, Edited by Shri K.S. Subramania Sastry, Tanjore Sarasvati Mahal Series No.98, saka - 18884, A.D 1962
Catalog Entry Status
Complete
Key
transcripts_002151
Reuse
License
Cite as
Prapañcasārasaṅgraha,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/374736