Prāsādalakṣaṇa
Manuscript No.
T1092
Title Alternate Script
प्रासादलक्षण
Subject Description
Language
Script
Commentary Alternate Script
भागटिप्पणी
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
12
Folio Range of Text
1 - 12
No. of Divisions in Text
1
Range of Divisions in Text
1
Title of Divisions in Text
prakaraṇa
Lines per Side
16
Folios in Bundle
12+1=13
Width
21 cm
Length
33 cm
Bundle No.
T1092
Miscellaneous Notes
This is a photocopy belonging to the Adyar Library, Madras, No. TR 875.1. There is an extra page at the beginning which records the title of the text. The beginning 4 pages (pp.1-4) record the contents of the complete text
Text Contents
1.Page 5 - 8.upodghātaprakaraṇam.
See more
Manuscript Beginning
Page - 5, l - 1; śrīḥ ॥ śrīgaṇeśāya namaḥ ॥ śrīvāsudevasūriviracitaṃ prāsādalakṣaṇam ॥ (khaṇḍatrayasametam) ॥ tatra prathamaḥ khaṇḍaḥ ॥ upodghātaprakaraṇamādyam ॥ mūlam - jayati saroruhanābho yatpadamārādhyate viśeṣajñaiḥ । dhyānairhomairyajanaiḥ bhāvairanyaiśca karmabhiḥ śuddhaiḥ ॥ vande'hamādipuruṣaṃ varadaṃ taṃ divyasūribhirdhyeyam । jātamajātaṃ vyaktasvarūpam- avyaktamamalaguṇapūrṇam ।
Manuscript Ending
Page - 12, l - 10; pūrvoktasya bhojanaśālānirmāṇasya pṛṣṭhabhāgākhye dakṣiṇasyāṃ diśi madhyasūtrasthāne gamanāgamanārthamudīcīdiktalāt dakṣiṇadik gamanasīlaṃ madhyāṃgaṇanirmāṇamekaṃ ekabhaumalasitameva nirmāpayitvā tādṛśamadhyāṃgaṇanirmāṇasya savyabhāgākhye prācīdikbhāge kiṃcitdūre pṛthageva nityapākaśālānirmāṇaṃ
Catalog Entry Status
Complete
Key
transcripts_002153
Reuse
License
Cite as
Prāsādalakṣaṇa,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/374738
Commentary