Mahābhāṣyapradīpaprakāśa

Metadata

Bundle No.

T1093

Subject

Vyākaraṇa, Mahābhāṣya

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002154

License

Type

Manuscript

Manuscript No.

T1093

Title Alternate Script

महाभाष्यप्रदीपप्रकाश

Author of Text

Pravartakopādhyāya

Author of Text Alternate Script

प्रवर्तकोपाध्याय

Subject Description

Language

Script

Scribe

K. S. Varadacharya

Material

Condition

Good

Manuscript Extent

[Incomplete]

Folios in Text

160

Folio Range of Text

1 - 160

No. of Divisions in Text

3

Range of Divisions in Text

1 - 3

Title of Divisions in Text

āhnika

Lines per Side

18

Folios in Bundle

160

Width

21 cm

Length

33 cm

Bundle No.

T1093

Miscellaneous Notes

This is a photocopy of a MS with No. S.A.850 belonging to ORI, Mysore. Original Manuscript has come from Sri Jagadguru taraLabāLu mutt, Sirigire, Citradurg Taluk

Manuscript Beginning

Page - 1, l - 1; atha śrīpravartakopādhyāyaviracite mahābhāṣyapradīpaprakāśe prathamādhyāyasya dvitīyaḥ pādaḥ ॥ sū - gāṅkuṭādibhyo'ñṇin ṅit ॥ gāṅkuṭādibhya ityārabhya 'ūkālojjhrasvadīrghaplutaḥ (1-2-27) ityarthaḥ (ityantasya?) asya sūtrasya sandarbhavyāpi deśatvaprasiddheḥ tadanaṅgīkāreṇa ' ṅitkidvacana' ityādinā vārtikakāreṇa dūṣaṇa prasañjanamanupapannamivetyā- śaṅya vārtikakāra bhāṣyakārābhyāṃ nyāyavyutpādanāyopakṣiptān pakṣānupanyasyati -

Manuscript Ending

Page - 160, l - 1; jāterāviṣṭaliṅgatayā ekatvena cāpekṣitaliṅgavacanāsiddhidoṣaparihārāya anityatvaviśeṣaṇamityā- śayena tatphalaṃ darśayati - kadāciditi । ihopayogānarhāṇāṃ praśne tātparyamāha - te hīti । prasiddhibādhakaṃ - pramāṇa - - - (etāvatyeva mātṛkā upalabhyate) ' bhūvādayo dhātavaḥ' - (1.3 - 1) iti ārabhya sūtrabhāṣyapraprakāśaḥ - 454 - kośe draṣṭavyaḥ ॥ madhye ca dṛśasūtrāṇāṃ pradīpaprakāśa etāvatā na labdhaḥ ॥ copied by K.S.Varadacharya, 3.2.54 Oṝ.I. Mysore Compared by K.S.Varadacharya and

BIbliography

Printed under the title: Commentaires sur le Mahābhāṣya de Patañjali et le Pradīpa de Kaiyaṭa, Mahābhāṣya Pradīpa Vyākhyānāni, Adhyāya1 Pāda 1 AAhnika 1 - 4, Edition par M.S. Narasimhacharya, Presentation par Pierre-Sylvain Filliozat, Institut Francais D'Indologie, PIFI, No. 51,1 Pondicherry, 1973

Catalog Entry Status

Complete

Key

transcripts_002154

Reuse

License

Cite as

Mahābhāṣyapradīpaprakāśa, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/374739