Mahābhāṣyapradīpaprakāśa
Manuscript No.
T1093
Title Alternate Script
महाभाष्यप्रदीपप्रकाश
Subject Description
Language
Script
Scribe
K. S. Varadacharya
Material
Condition
Good
Manuscript Extent
[Incomplete]
Folios in Text
160
Folio Range of Text
1 - 160
No. of Divisions in Text
3
Range of Divisions in Text
1 - 3
Title of Divisions in Text
āhnika
Lines per Side
18
Folios in Bundle
160
Width
21 cm
Length
33 cm
Bundle No.
T1093
Miscellaneous Notes
This is a photocopy of a MS with No. S.A.850 belonging to ORI, Mysore. Original Manuscript has come from Sri Jagadguru taraLabāLu mutt, Sirigire, Citradurg Taluk
Manuscript Beginning
Page - 1, l - 1; atha śrīpravartakopādhyāyaviracite mahābhāṣyapradīpaprakāśe prathamādhyāyasya dvitīyaḥ pādaḥ ॥ sū - gāṅkuṭādibhyo'ñṇin ṅit ॥ gāṅkuṭādibhya ityārabhya 'ūkālojjhrasvadīrghaplutaḥ (1-2-27) ityarthaḥ (ityantasya?) asya sūtrasya sandarbhavyāpi deśatvaprasiddheḥ tadanaṅgīkāreṇa ' ṅitkidvacana' ityādinā vārtikakāreṇa dūṣaṇa prasañjanamanupapannamivetyā- śaṅya vārtikakāra bhāṣyakārābhyāṃ nyāyavyutpādanāyopakṣiptān pakṣānupanyasyati -
Manuscript Ending
Page - 160, l - 1; jāterāviṣṭaliṅgatayā ekatvena cāpekṣitaliṅgavacanāsiddhidoṣaparihārāya anityatvaviśeṣaṇamityā- śayena tatphalaṃ darśayati - kadāciditi । ihopayogānarhāṇāṃ praśne tātparyamāha - te hīti । prasiddhibādhakaṃ - pramāṇa - - - (etāvatyeva mātṛkā upalabhyate) ' bhūvādayo dhātavaḥ' - (1.3 - 1) iti ārabhya sūtrabhāṣyapraprakāśaḥ - 454 - kośe draṣṭavyaḥ ॥ madhye ca dṛśasūtrāṇāṃ pradīpaprakāśa etāvatā na labdhaḥ ॥ copied by K.S.Varadacharya, 3.2.54 Oṝ.I. Mysore Compared by K.S.Varadacharya and
BIbliography
Printed under the title: Commentaires sur le Mahābhāṣya de Patañjali et le Pradīpa de Kaiyaṭa, Mahābhāṣya Pradīpa Vyākhyānāni, Adhyāya1 Pāda 1 AAhnika 1 - 4, Edition par M.S. Narasimhacharya, Presentation par Pierre-Sylvain Filliozat, Institut Francais D'Indologie, PIFI, No. 51,1 Pondicherry, 1973
Catalog Entry Status
Complete
Key
transcripts_002154
Reuse
License
Cite as
Mahābhāṣyapradīpaprakāśa,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/374739