Mahābhāṣyapradīpaprakāśa
Manuscript No.
T1094
Title Alternate Script
महाभाष्यप्रदीपप्रकाश
Subject Description
Language
Script
Date of Manuscript
1947
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
235
Folio Range of Text
1 - 235
No. of Divisions in Text
11
Title of Divisions in Text
āhnika
Lines per Side
25
Folios in Bundle
235+1=236
Width
21 cm
Length
33 cm
Bundle No.
T1094
Miscellaneous Notes
This is a photocopy of a MS with No. A.841 belonging to ORI, Mysore. There is an extra page at the beginning which records the title of the text
Text Contents
1.Page 1 - 31.prathamamāhnika - tṛtīyapāda - prathamo'dhyāya -.
2.Page 31 - 59.dvitīyamāhnika - tṛtīyapāda - prathamo'dhyāya -.
3.Page 59 - 73.prathamamāhnika - caturthapāda - prathamo'dhyāya.
4.Page 73 - 104.prathamamāhnika - prathamapāda - dvitīyo'dhyāya.
5.Page 104 - 126.dvitīyamāhnika - prathamapāda - dvitīyo'dhyāya.
6.Page 126 - 143.dvi[tṛ]tīyamāhnika - prathamapāda - dvitīyo'dhyāya.
7.Page 144 - 161.prathamamāhnika - dvitīyapāda - dvitīyo'dhyāya.
8.Page 161 - 194.prathamamāhnika - tṛtīyapāda - dvitīyo'dhyāya.
9.Page 194- 202.dvitīyamāhnika - tṛtīyapāda - dvitīyo'dhyāya.
10.Page 202 - 214.tṛtīyamāhnika - tṛtīyapāda - dvitīyo'dhyāya.
11.Page 214 - 235.dvitīyamāhnika - caturthapāda - dvitīyo'dhyāya.
See more
Manuscript Beginning
Page - 1, l - 1; bhūvādayo dhātavaḥ ॥ bhūvādīnāmityuttaraparyālocanay- ā 'kṛto'yam'iti vakārasya prayojanapraśnapratītāvapi lakṣaṇataḥ siddhau tasya tatpraśnānupapatterasiddhāvapyas- ādhutvādeva tadanupapatterasādhutvābhiprāye- ṇaivāyaṃ praśna ityāha - lakṣaṇā bhāvamiti । saṃhitāyāṃ prakṛtivadanukaraṇamiti nyāyena upa bhuvādaya iti bhavitavyam ।
Manuscript Ending
Page - 235, l -16; 'tadetad'ityādicodyamityāha - nanvakṛta iti। apidviṣaya ityarthaḥ। udātta nivṛttisvarābhāve'pi pareṇa ṭilopenāpavādasya lasārvadhātu- kānudāttatvasya bādhitattvāt pratyaya svarapravṛttāviṣṭasiddhimāśaṃ- kyāha - punaḥ prasaṅgeneti । tatreti । anudāttasya cardhupadhasyetyatra । tataścodāttanivṛttisvarasyānudāttasya ca samprasāraṇā upapannetyarthaḥ । pravṛttiriti । tāsirityarthaḥ ॥ iti pravartakopādhyāyaviracite bhāṣyapradīpa prakāśe dvitīyasyādhyāyasya caturthe pāde dvitīyam āhnikam ॥ adhyāyaśca samāptaḥ ।
BIbliography
Printed under the title: Commentaires sur le Mahābhāṣya de Patañjali et le Pradīpa de Kaiyaṭa, Mahābhāṣya Pradīpa Vyākhyānāni, Adhyāya1 Pāda 1 AAhnika 1 - 4, Edition par M.S. Narasimhacharya, Presentation par Pierre-Sylvain Filliozat, Institut Francais D'Indologie, PIFI, No. 51,1 Pondicherry, 1973
Catalog Entry Status
Complete
Key
transcripts_002155
Reuse
License
Cite as
Mahābhāṣyapradīpaprakāśa,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/374740