Mahābhāṣyapradīpaprakāśa

Metadata

Bundle No.

T1094

Subject

Vyākaraṇa

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002155

License

Type

Manuscript

Manuscript No.

T1094

Title Alternate Script

महाभाष्यप्रदीपप्रकाश

Author of Text

Pravartakopādhyāya

Author of Text Alternate Script

प्रवर्तकोपाध्याय

Subject Description

Language

Script

Date of Manuscript

1947

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

235

Folio Range of Text

1 - 235

No. of Divisions in Text

11

Title of Divisions in Text

āhnika

Lines per Side

25

Folios in Bundle

235+1=236

Width

21 cm

Length

33 cm

Bundle No.

T1094

Miscellaneous Notes

This is a photocopy of a MS with No. A.841 belonging to ORI, Mysore. There is an extra page at the beginning which records the title of the text

Text Contents

1.Page 1 - 31.prathamamāhnika - tṛtīyapāda - prathamo'dhyāya -.
2.Page 31 - 59.dvitīyamāhnika - tṛtīyapāda - prathamo'dhyāya -.
3.Page 59 - 73.prathamamāhnika - caturthapāda - prathamo'dhyāya.
4.Page 73 - 104.prathamamāhnika - prathamapāda - dvitīyo'dhyāya.
5.Page 104 - 126.dvitīyamāhnika - prathamapāda - dvitīyo'dhyāya.
6.Page 126 - 143.dvi[tṛ]tīyamāhnika - prathamapāda - dvitīyo'dhyāya.
7.Page 144 - 161.prathamamāhnika - dvitīyapāda - dvitīyo'dhyāya.
8.Page 161 - 194.prathamamāhnika - tṛtīyapāda - dvitīyo'dhyāya.
9.Page 194- 202.dvitīyamāhnika - tṛtīyapāda - dvitīyo'dhyāya.
10.Page 202 - 214.tṛtīyamāhnika - tṛtīyapāda - dvitīyo'dhyāya.
11.Page 214 - 235.dvitīyamāhnika - caturthapāda - dvitīyo'dhyāya.
See more

Manuscript Beginning

Page - 1, l - 1; bhūvādayo dhātavaḥ ॥ bhūvādīnāmityuttaraparyālocanay- ā 'kṛto'yam'iti vakārasya prayojanapraśnapratītāvapi lakṣaṇataḥ siddhau tasya tatpraśnānupapatterasiddhāvapyas- ādhutvādeva tadanupapatterasādhutvābhiprāye- ṇaivāyaṃ praśna ityāha - lakṣaṇā bhāvamiti । saṃhitāyāṃ prakṛtivadanukaraṇamiti nyāyena upa bhuvādaya iti bhavitavyam ।

Manuscript Ending

Page - 235, l -16; 'tadetad'ityādicodyamityāha - nanvakṛta iti। apidviṣaya ityarthaḥ। udātta nivṛttisvarābhāve'pi pareṇa ṭilopenāpavādasya lasārvadhātu- kānudāttatvasya bādhitattvāt pratyaya svarapravṛttāviṣṭasiddhimāśaṃ- kyāha - punaḥ prasaṅgeneti । tatreti । anudāttasya cardhupadhasyetyatra । tataścodāttanivṛttisvarasyānudāttasya ca samprasāraṇā upapannetyarthaḥ । pravṛttiriti । tāsirityarthaḥ ॥ iti pravartakopādhyāyaviracite bhāṣyapradīpa prakāśe dvitīyasyādhyāyasya caturthe pāde dvitīyam āhnikam ॥ adhyāyaśca samāptaḥ ।

BIbliography

Printed under the title: Commentaires sur le Mahābhāṣya de Patañjali et le Pradīpa de Kaiyaṭa, Mahābhāṣya Pradīpa Vyākhyānāni, Adhyāya1 Pāda 1 AAhnika 1 - 4, Edition par M.S. Narasimhacharya, Presentation par Pierre-Sylvain Filliozat, Institut Francais D'Indologie, PIFI, No. 51,1 Pondicherry, 1973

Catalog Entry Status

Complete

Key

transcripts_002155

Reuse

License

Cite as

Mahābhāṣyapradīpaprakāśa, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/374740