[Bhadrakālīpūjā]

Metadata

Bundle No.

T1099

Subject

Pūjā, Prayoga

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002181

License

Type

Manuscript

Manuscript No.

T1099f

Title Alternate Script

[भद्रकालीपूजा]

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Incomplete]

Folios in Text

16

Folio Range of Text

136 - 151

Lines per Side

22

Folios in Bundle

151+2=153

Width

21 cm

Length

33 cm

Bundle No.

T1099

Miscellaneous Notes

For general information, see notes on T 1099a

Manuscript Beginning

Page - 136, l - 15; athābhiṣekaphalam । daśāparādahaṃ toyena kṣīreṇa śatanāśanam । shasraṃ nāśayedd- adhnā madhunāpyayutaṃ bhavet । ghṛtena nāśayellakṣamikṣūṇāṃ daśalakṣakam । nālikerodakaiḥ koṭigandhatoyairanantakam । ityābhiṣekaphala dravyaphala pramāṇavākyam । bhadrakālīpūjā likhyate । īśa ṛṣiḥ paṃkti chandaḥ । śaktibhairavī devatā । aiṃ bījam । klīṃ śaktiḥ sauḥ kīlakam । hrīṃ bhadrakālī prasādasiddhyarthe jape vidniyogaḥ ।

Manuscript Ending

Page - 151, l - 5; oṃ namo bhagavati raktacāmuṇḍī rudiramāṃsabhakṣiṇī kapālakhaṅgagadādhāriṇi śatrūṇāṃ hṛdayaṃ bhitvā grasa grāsaya śoṇitameva huṃ phaṭ svāha । ponottuṃgajaṭādharāṃ triṇayanāṃ śobhādramārātraśobhitakapālo vetadormaṇḍalam saṃ......

Catalog Entry Status

Complete

Key

transcripts_002181

Reuse

License

Cite as

[Bhadrakālīpūjā], in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/374766