Puṭārjunakṣetramāhātmya
Manuscript No.
T1100
Title Alternate Script
पुटार्जुनक्षेत्रमाहात्म्य
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
138
Folio Range of Text
1 - 138
No. of Divisions in Text
20
Range of Divisions in Text
1 - 20
Title of Divisions in Text
adhyāya
Lines per Side
23
Folios in Bundle
138+2=139
Width
21 cm
Length
33 cm
Bundle No.
T1100
Miscellaneous Notes
There are two extra pages at the beginning, of which the first page records the contents of the text and second records a brief note, which reads: " Copied from the Pḹ manuscript of Puṭārjunakṣetramāhātmyam belonging to RE 5586 i.F.i Pondicherry. This manuscript is size 3mm x 40mm with an average of 9 lines per page. Pḹ 1 - 57.
Text Contents
1.Page 1 - 4.prathamo'dhyāya - kṣetramahimānuvarṇana - puṭārjunasthalamāhātmya.
2.Page 5 - 13.dvitīyo'dhyāya - vṛtrāsuravadha - puṭārjunamāhātmye.
3.Page 14 - 19.tṛtīyo'dhyāya - puṭārjunamāhātmya.
4.Page 20 - 29.caturtho'dhyāya - [indrabrahmahatrivimocana] - puṭārjunamāhātmya.
5.Page 30 - 35.pañcamo'dhyāya - [svāyambhumanucaritra] - puṭārjunakṣetramāhātmya.
6.Page 36 - 44.ṣaṣṭho'dhyāya - [manunā puṭārjunaśālayanirmāṇa] - puṭārjunakṣetramāhātmya.
7.Page 45 - 47.saptamo'dhyāya - [dharmaketuśāpaprāpti] - puṭārjunakṣetramāhātmya.
8.Page 47 - 55.aṣṭamo'dhyāya - [garbheśvaracaritra] - puṭārjunakṣetramāhātmya.
9.Page 56 - 61.navamo'dhyāya - [brahmadaṇḍākhyatīrthamāhātmya] - puṭārjunakṣetramāhātmya.
10.Page 62 - 67.daśamo'dhyāya - [havirdhānacaritra] - [puṭārjunakṣetramāhātmya].
11.Page 68 - 73.ekādaśo'dhyāya - [havirdhānacaritra] - puṭārjunakṣetramāhātmya.
12.Page 74 - 81.dvādaśo'dhyāya -[piśācamocanatīrthamāhātmya] - puṭārjunakṣetramāhātmya.
13.Page 82 - 87.trayodaśo'dhyāya - [śivabhaktimahimādivarṇana] - puṭārjunakṣetramāhātmya.
14.Page 88 - 95.caturdaśo'dhyāya - śaivapāramākhyāna - puṭārjunakṣetramāhātmya.
15.Page 96 - 103.pañcadaśo'dhyāya - [śatanandasyavivāhavarṇana] -puṭārjunakṣetramāhātmya.
16.Page 103 - 114.ṣoḍaśo'dhyāya - [vīrasenacaritra] - puṭārjunakṣetramāhātmya.
17.Page 114 - 121.saptadaśo'dhyāya - siddhaveṣakalana - puṭārjunakṣetramāhātmya.
18.Page 121 - 126.aṣṭādaśo'dhyāya - [vīrasenacaritra] - puṭārjunakṣetramāhātmya.
19.Page 126 - 133.ekonaviṃśo'dhyāya - [kṛṣṇacaritra] - puṭārjunakṣetramāhātmya.
20.Page 134 - 138.viṃśodhāya - [tīrthamāhātmya] - puṭārjunakṣetramāhātmya.
See more
Manuscript Beginning
Page - 1, l - 1; puṭārjunakṣetramāhātmyam ॥ śrayai bhūyānnityaṃ kakubhatarumūlaikanilayaṃ karantapratyūha praharaśikharī hṛdbhedabhiduram । jagadrakṣā dakṣaṃ kṣitidharasutāsyābjamihiraṃ mahastani[ra]vyāptaprasṛmarakṛpaṃ dantivadanam ॥ 1 ॥ yasyāpāṅganirīkṣaṇaṃ kṛta mahāvarṣapraśāntāntaraṃ vidyādāpa marutsaravaśṛtiśirovedyasya viśvātmanaḥ । śaṃbhoḥ pādapayorihārpitamanovṛttiḥ parānnivṛtiṃ prāpto'haṃ nitarāṃ tameva satataṃ vande guruṃ nistulam ॥2॥
Manuscript Ending
Page - 138, l - 17; ārogyamarthivaratāṃ ca suputratāṃ ca tejasvitāṃ ca paṭutāṃ ca yaśasvitāṃ ca । labdhvāparaṃ bhuvi nṛṇāmadhikojvalassannante padaṃ samupayāti saśasvadagryam ॥ yaḥ pūjayatyamumumeśadhiyā paṭhantaṃ śaivaṃ purāṇamidameṣa maheśatulyaḥ ॥ iti śrīmacchaive purāṇe uparibhāge kṣetravaibhavakhaṇḍe puṭārjunakṣetramāhātmye viṃśoddhyāyaḥ ॥
Catalog Entry Status
Complete
Key
transcripts_002182
Reuse
License
Cite as
Puṭārjunakṣetramāhātmya,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/374767