Puṭārjunakṣetramāhātmya

Metadata

Bundle No.

T1100

Subject

Purāṇa, Māhātmya

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002182

License

Type

Manuscript

Manuscript No.

T1100

Title Alternate Script

पुटार्जुनक्षेत्रमाहात्म्य

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

138

Folio Range of Text

1 - 138

No. of Divisions in Text

20

Range of Divisions in Text

1 - 20

Title of Divisions in Text

adhyāya

Lines per Side

23

Folios in Bundle

138+2=139

Width

21 cm

Length

33 cm

Bundle No.

T1100

Miscellaneous Notes

There are two extra pages at the beginning, of which the first page records the contents of the text and second records a brief note, which reads: " Copied from the Pḹ manuscript of Puṭārjunakṣetramāhātmyam belonging to RE 5586 i.F.i Pondicherry. This manuscript is size 3mm x 40mm with an average of 9 lines per page. Pḹ 1 - 57.

Text Contents

1.Page 1 - 4.prathamo'dhyāya - kṣetramahimānuvarṇana - puṭārjunasthalamāhātmya.
2.Page 5 - 13.dvitīyo'dhyāya - vṛtrāsuravadha - puṭārjunamāhātmye.
3.Page 14 - 19.tṛtīyo'dhyāya - puṭārjunamāhātmya.
4.Page 20 - 29.caturtho'dhyāya - [indrabrahmahatrivimocana] - puṭārjunamāhātmya.
5.Page 30 - 35.pañcamo'dhyāya - [svāyambhumanucaritra] - puṭārjunakṣetramāhātmya.
6.Page 36 - 44.ṣaṣṭho'dhyāya - [manunā puṭārjunaśālayanirmāṇa] - puṭārjunakṣetramāhātmya.
7.Page 45 - 47.saptamo'dhyāya - [dharmaketuśāpaprāpti] - puṭārjunakṣetramāhātmya.
8.Page 47 - 55.aṣṭamo'dhyāya - [garbheśvaracaritra] - puṭārjunakṣetramāhātmya.
9.Page 56 - 61.navamo'dhyāya - [brahmadaṇḍākhyatīrthamāhātmya] - puṭārjunakṣetramāhātmya.
10.Page 62 - 67.daśamo'dhyāya - [havirdhānacaritra] - [puṭārjunakṣetramāhātmya].
11.Page 68 - 73.ekādaśo'dhyāya - [havirdhānacaritra] - puṭārjunakṣetramāhātmya.
12.Page 74 - 81.dvādaśo'dhyāya -[piśācamocanatīrthamāhātmya] - puṭārjunakṣetramāhātmya.
13.Page 82 - 87.trayodaśo'dhyāya - [śivabhaktimahimādivarṇana] - puṭārjunakṣetramāhātmya.
14.Page 88 - 95.caturdaśo'dhyāya - śaivapāramākhyāna - puṭārjunakṣetramāhātmya.
15.Page 96 - 103.pañcadaśo'dhyāya - [śatanandasyavivāhavarṇana] -puṭārjunakṣetramāhātmya.
16.Page 103 - 114.ṣoḍaśo'dhyāya - [vīrasenacaritra] - puṭārjunakṣetramāhātmya.
17.Page 114 - 121.saptadaśo'dhyāya - siddhaveṣakalana - puṭārjunakṣetramāhātmya.
18.Page 121 - 126.aṣṭādaśo'dhyāya - [vīrasenacaritra] - puṭārjunakṣetramāhātmya.
19.Page 126 - 133.ekonaviṃśo'dhyāya - [kṛṣṇacaritra] - puṭārjunakṣetramāhātmya.
20.Page 134 - 138.viṃśodhāya - [tīrthamāhātmya] - puṭārjunakṣetramāhātmya.
See more

Manuscript Beginning

Page - 1, l - 1; puṭārjunakṣetramāhātmyam ॥ śrayai bhūyānnityaṃ kakubhatarumūlaikanilayaṃ karantapratyūha praharaśikharī hṛdbhedabhiduram । jagadrakṣā dakṣaṃ kṣitidharasutāsyābjamihiraṃ mahastani[ra]vyāptaprasṛmarakṛpaṃ dantivadanam ॥ 1 ॥ yasyāpāṅganirīkṣaṇaṃ kṛta mahāvarṣapraśāntāntaraṃ vidyādāpa marutsaravaśṛtiśirovedyasya viśvātmanaḥ । śaṃbhoḥ pādapayorihārpitamanovṛttiḥ parānnivṛtiṃ prāpto'haṃ nitarāṃ tameva satataṃ vande guruṃ nistulam ॥2॥

Manuscript Ending

Page - 138, l - 17; ārogyamarthivaratāṃ ca suputratāṃ ca tejasvitāṃ ca paṭutāṃ ca yaśasvitāṃ ca । labdhvāparaṃ bhuvi nṛṇāmadhikojvalassannante padaṃ samupayāti saśasvadagryam ॥ yaḥ pūjayatyamumumeśadhiyā paṭhantaṃ śaivaṃ purāṇamidameṣa maheśatulyaḥ ॥ iti śrīmacchaive purāṇe uparibhāge kṣetravaibhavakhaṇḍe puṭārjunakṣetramāhātmye viṃśoddhyāyaḥ ॥

Catalog Entry Status

Complete

Key

transcripts_002182

Reuse

License

Cite as

Puṭārjunakṣetramāhātmya, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/374767