[Vināyakavratakathā]
Manuscript No.
T1103c
Title Alternate Script
[विनायकव्रतकथा]
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
11
Folio Range of Text
129 - 139
Lines per Side
20
Folios in Bundle
280+6=286
Width
21 cm
Length
33 cm
Bundle No.
T1103
Other Texts in Bundle
Miscellaneous Notes
For general information, see notes on T 1103a
Text Contents
1.Page 129 - 135.vināyakavratapūjāvidhi.
2.Page 135 - 139.siddhivināyakakalpavrata - bhaviṣyottarapurāṇa.
See more
Manuscript Beginning
Page - 129, l - 11; kedāravrata vināyakavratam ॥ uttamaṃ gaṇanāthasya vratasaṃpatkaraṃ śubham । bhaktavāñchitadaṃ vakṣya sarvamaṅgaladāyakam ॥ dhyayedgajānanaṃ deva taptakāñcanasannibham। caturbhujaṃ mahākāyaṃ sarvābharaṇabhūṣitam ॥ dantākṣamālaparaśuṃ pūrṇamodakapātriṇam ।
Manuscript Ending
Page - 139, l - 15; havyavāhamukhā devā parituṣṭā bhavanti ca । tasminsaṃpūjite vīra bhaktyā siddhirbhaviṣyati॥ ya yidaṃ śṛṇuyānnityaṃ śrāvayedvā samāhitaḥ । siddhyanti sarvakāryāṇi vighneśasya prasādataḥ ॥ iti bhaviṣyottarapurāṇe siddhivināyakakalpavrataṃ saṃpūrṇam ॥
Catalog Entry Status
Complete
Key
transcripts_002187
Reuse
License
Cite as
[Vināyakavratakathā],
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/374772