Vaikhānasamantrapraśna

Metadata

Bundle No.

T1104

Subject

Vaikhānasa, Mantra

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002193

License

Type

Manuscript

Manuscript No.

T1104

Title Alternate Script

वैखानसमन्त्रप्रश्न

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Incomplete]

Folios in Text

253

Folio Range of Text

1 - 251

Lines per Side

26

Folios in Bundle

253

Width

22 cm

Length

33 cm

Bundle No.

T1104

Miscellaneous Notes

This is a photocopy of a MS belonging to Acharyalu, Kattalanka, Amalapuram, Rajamandri. The pages of this text are different in size

Manuscript Beginning

Page - 1, l - 1; idamāpaśśivāḥ ॥ vyākhyātaḥ ॥ sūtraṃ ॥ idamāpaśśivā ityapobhimaṃtrya । iti śrīvaikhānasamaṃtrapraśne prathametriṃśonuvākaḥ ॥ yathāhatadvasavogauryaṃ citpadisetāmaṃcatāyajatrāḥ । evātvamasmatpramuṃcāvyagīhaḥ prātāryagne pratarāṃ na āyuḥ ॥ saṃhitāyāṃ āraṇya ॥ ṭippaṇi ॥ idamāpaśśivā ityapāmabhimaṃtraṇānaṃtaraṃ yathāhīti maṃtreṇa vedaparimārjanam।

Manuscript Ending

Page - 251, l - 7; nakṣatreṣṭirūpādityatirvidhayamāna sopakārakaṃ aṅgajātam apekṣate। tadācodakaḥ prākṛtaṃ nāriṣṭahomādikamaṅgaṃ bodhayati। pratyakṣavākyātuvaikṛtamupahomādikam। tayormadhye kluptopakāratayā nāriṣṭahomādyaṅgatvaṃ sahasā budhyata। upahomādyāgatātu upakārakalpita paścādbudhyate। tataḥ pradhāna pratyāsatyā nāriṣṭahomaḥ pūrvamanukṣeyāḥ। upahomāścapaścādanuṣṭeyāḥ। iti śrīrāma॥

Catalog Entry Status

Complete

Key

transcripts_002193

Reuse

License

Cite as

Vaikhānasamantrapraśna, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/374778