Kāraṇāgama - Candrajñānāgama - Sūkṣmādyāgamapaṭalāḥ - [Pūjāvidhi]
Manuscript No.
T1124
                                Title Alternate Script
कारणागम - चन्द्रज्ञानागम - सूक्ष्माद्यागमपटलाः - [पूजाविधि]
                                Uniform Title
Kāraṇa
                                Subject Description
Language
Script
Scribe
V. Krishnamachari
                                Date of Manuscript
29/07/1987
                                Material
Condition
Good
                                Manuscript Extent
[Complete]
                                Folios in Text
85
                                Folio Range of Text
1 - 85
                                Lines per Side
21
                                Folios in Bundle
85+5=90
                                Width
23 cm
                                Length
32.5 cm
                                Bundle No.
T1124
                                Miscellaneous Notes
This transcript is copied from a MS with No. RE 26341 belonging to the French Institute of Pondicherry. Most of the chapters of this text deal with different pūjāvidhi-s from different texts. There are 5 extra pages at the beginning, of which the first page records a note regarding the palm-leaf manuscript from which this transcript is copied and other pages record the contents of the text. The note reads: " RE 26341 saṃkhyākāt tālapatrakośāt kāraṇacandrajñānasukṣmādyā- gamoddhṛtaprakīrṇaviṣayāḥ pratilipīkṛtāḥ
                                            kośasyāsya mitiḥ 29 x 3.5 cm bhavati
                                            pratyekasmiṃstālapatrapṛṣṭhe ṣaḍathavā sapta paṅktayo likhitāḥ
                                            granthalipyāṃ likhito'yaṃ grantho lekhakakṛtairbhūyobhiḥ pramādaiḥ sahito vartate
                                            viṣayā yathā na luptā bhaveyustathā kośasyāsya sthitiḥ sādhāraṇī bhavati
                                            granthasya pūrtirna dṛśyate
                                            copied by V.Krishnamachari 29/07/1987
                                Text Contents
1.Page 1 - 5.śivālayesevākramavidhi - ātmārthapūjāpaddhatī.
                                            2.Page 5 - 6.śaivasiddhāntaśāstraśravaṇa.
                                            3.Page 6 - 11.pustakalakṣaṇa.
                                            4.Page 11 - 37.māsapūjāvidhi.
                                            5.Page 38 - 40.amāvāsyāpūjāvidhi - kumaratantra.
                                            6.Page 40 - 41.vārapūjāvidhi - kāraṇāgama - pratiṣṭhātantra.
                                            7.Page 42 - 43.kuṅkumapūjāvidhi - kāraṇāgama - pratiṣṭhātantra.
                                            8.Page 43 - 45.grahaṇapūjāvidhi - kāraṇāgama - pratiṣṭhātantra.
                                            9.Page 45 - 46.caitramāsapūjāvidhi - candrajñāna.
                                            10.Page 47 - 48.vaiśākhamāsapūjāvidhi - candrajñāna.
                                            11.Page 48 - 49.jyeṣṭhamāsapūjāvidhi - candrajñāna.
                                            12.Page 50 - 51.āṣāḍhamāsapūjāvidhi - candrajñāna.
                                            13.Page 51 - 52.śrāvaṇamāsapūjāvidhi - candrajñāna.
                                            14.Page 52 - 53.bhādrapadamāsapūjāvidhi - candrajñāna.
                                            15.Page 54 - 55.āśvijamāsapūjāvidhi - candrajñāna.
                                            16.Page 55 - 57.kṛttikāmāsapūjāvidhi - candrajñāna.
                                            17.Page 57 - 58.karpūradīpavidhi - candrajñāna.
                                            18.Page 58 - 59.mārgaśīrṣamāsapūjāvidhi - candrajñāna.
                                            19.Page 59 - 60.puṣyamāsapūjāvidhi - candrajñāna.
                                            20.Page 61 - 62.māghamāsapūjāvidhi - candrajñāna.
                                            21.Page 62 - 63.phālgunamāsapūjāvidhi - candrajñāna.
                                            22.Page 64 - 65.māsapūjāsamāpti, māsapūjāphala.
                                            23.Page 65 - 67.mārgaśīrṣapūjotsavapaṭala - kāraṇāgama - pratiṣṭhātantra.
                                            24.Page 68.ārdrānaṭeśvarakṛṣṇagandhotsavavidhi - ūrdhvamnāyasiddhāgama.
                                            25.Page 69 - 70.dolāyantravidhipaṭala - ūrdhvāmnāyasiddhāgama.
                                            26.Page 71 - 72.jīvanyāsasthala - vedasiddhāgamagrantha.
                                            27.Page 72 - 73.jīvasthānavidhi.
                                            28.Page 74 - 77.tattanmāsamaṇḍalādividhi.
                                            29.Page 78 - 79.māsapūjāvidhi - sūkṣmatantra.
                                            30.Page 80 - 84.mūlamantra.
                                            31.Page 84 - 85.śaṅkhābhiṣeka.
                                        See more
                    Manuscript Beginning
Page - 1, l - 1; pustakalakṣaṇam ॥ jñānaṃ dvividhamājñātaṃ paraṃ vācā paraṃ smṛtam । .vabodhākhyamaparaṃ śāstramuttamam ॥ asya jñānasyotpattiprayojane svāyambhuve nirūpite । yathātmamalamāyākhyakarmaban- dhavimuktaye । vyaktaye ca śivatvasya śivād jñānaṃ pravrtate ॥ kāmike śivarudrātmakaṃ tantramaṣṭāviṃśatisaṃkhyakam । yadyapyeko bhaved vaktā śrotṛbhedādanekadhā ॥ avatīrṇamidaṃ merau praṇavādyavatārakaiḥ । kriyācaryāsamopetaṃ yogajñānānvitaṃ param ॥
                                Manuscript Ending
Page - 85, l - 5; tripādyāmapi daivatyaṃ brahmaviṣṇumaheśvarāḥ। vṛttamādhāraśaktiśca ityete adhidevatāḥ ॥ aṃśamati - phullāgre hemaratnādi bhūṣitaṃ cātisundaram । śaṃkhaṃ ca kṣālayed dhīmān tuṣadagdhena śuddhyati ॥
                                BIbliography
Printed under the title: kāraṇāgama, pub. Mayilai Alagappa Mudaliyar, Chennai, 1921
                                Catalog Entry Status
Complete
                                Key
transcripts_002224
                                Reuse
License
Cite as
            Kāraṇāgama - Candrajñānāgama - Sūkṣmādyāgamapaṭalāḥ - [Pūjāvidhi], 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on October, 28th  2025,             https://ifp.inist.fr/s/manuscripts/item/374809        
    

