Laghuśabdenduśekharavyākhyā - Strīpratyayāntā

Metadata

Bundle No.

T1125

Subject

Vyākaraṇa

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002225

License

Type

Manuscript

Manuscript No.

T1125

Title Alternate Script

लघुशब्देन्दुशेखरव्याख्या - स्त्रीप्रत्ययान्ता

Subject Description

Language

Script

Commentary

Bhāvabodhinī

Commentary Alternate Script

भावबोधिनी

Author of Commentary

Śrīmuṣṇaṃ subbarāyācārya - nadītīraṃ setumādhavācāryaśiṣya

Author Commentary Alternate Script

श्रीमुष्णं सुब्बरायाचार्य - नदीतीरं सेतुमाधवाचार्यशिष्य

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

807

Folio Range of Text

1 - 807

No. of Divisions in Text

12

Lines per Side

20

Folios in Bundle

807

Width

21.5 cm

Length

34.5 cm

Bundle No.

T1125

Miscellaneous Notes

This transcript is copied from a paper manuscript belonging to V. Varadacharya, Madras

Text Contents

1.Page 1 - 127.sajñāprakaraṇa.
2.Page 128 - 147.paribhāṣāprakaraṇa.
3.Page 147 - 242.svarasandhinirūpaṇa.
4.Page 243 - 266.halsandhinirūpaṇa.
5.Page 267 - 304.visargasandhinirūpaṇa.
6.Page 304 - 504.ajantapuṃliṅgaprakaraṇa.
7.Page 504 - 544.ajantastrīliṅgaprakaraṇa.
8.Page 544 - 561.ajantanapuṃsakaliṅgaprakaraṇa.
9.Page 561 - 717.halantapuṃliṅgā[prakaraṇa].
10.Page 717.halantastrīliṅga[prakaraṇa].
11.Page 718 - 725.halantanapuṃsakaliṅga[prakaraṇa].
12.Page 726 - 807.strīpratyayaprakaraṇa - [incomplete].
See more

Manuscript Beginning

Page - 1, l - 1; laghuśabdenduśekharavyākhyā ॥ strīpratyayāntā । bhāvabodhinī ॥ nadītīraṃ setumādhavācāryaśiṣyeṇa śrīmuṣṇaṃ subbarāyācāryeṇaviracitā । śrīrastu ॥ śrīmatehayavadanaparabrahmaṇe namaḥ ॥ oṃ ॥ nṛsiṃhacaraṇau natvā smṛtvā munivaco'khilam । śabdenduśekharavyākhyā likhyate bhāvabodhinī ॥ svasya pāṇḍityaṃ svagranthe śivasādṛśyaṃ svakulaśuddhiṃ ca darśayan vighnavighātāya kṛtaṃ maṅgalaṃ śiṣyaśikṣāyai nibadhnāti pātañjale ityādinā ॥

Manuscript Ending

Page - 807, l - 1; śrūyamāṇavibhaktitvena vibhaktyanapekṣayārthabodhakeṣvavyāptivāraṇāya nañarthadvayaniveśaḥ॥ kevalakṛdādīnāmapi vithaktyanusandhānāpekṣatvena kevalakṛdādiṣvitiprasaṅgabhaṅga- aya etatsaṃjñāphalabhūtavithaktyanusandhānena loke'rthabodhakatvamiti noktamiti sarvamadātamiti pariṣkurvate ।

BIbliography

Printed under the title: mahāmahopādhyāyanāgeśabhaṭṭaviracita laghuśabdenduśekharaḥ (bhāvabodhinī - bālabodhinīvyākhyādvayopetaḥ) vyākhyātā sampādakaśca ācāryaḥ śrīpāda satyanārāyaṇamūrtiḥ. rāṣṭriyasṃskṛtavidyāpīṭham, Tirupatiḥ (mānitaviśvavidyālayaḥ ), 2001

Catalog Entry Status

Complete

Key

transcripts_002225

Reuse

License

Cite as

Laghuśabdenduśekharavyākhyā - Strīpratyayāntā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/374810