Pūrvapakṣāvalī (Lithography)

Metadata

Bundle No.

RE00999

Type

Manuscrit

Subject

Grammar

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_000001

Manuscript No.

RE00999

Title Alternate Script

पूर्वपक्षावली (Lithography)

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

18

Folio Range of Text

1a - 18a

Lines per Side

13

Folios in Bundle

19

Width

12.5 cm

Length

30 cm

Bundle No.

RE00999

Miscellaneous Notes

This is a lithographical text

Manuscript Beginning

Page - 1a, l - 1; śrīgaṇeśāyanamaḥ। yattu dhātostannimitasyaiveti sūtre yadau pratyaye pare dhātorecaścedvāntādeśastarhitannimittasyaiveti sūtrārthaḥ niyamārthamidaṃ sūtraṃ lapyādau vāntoyi pratyeye ityanenaiva siddhatvāditi॥

Manuscript Ending

Page - 18a, l - 5; vyadhikaraṇānvaya halpadanuvṛttiparaṃ bhāṣyamekadeśyuktirgauravāttasmāt makārachedeṃgākṣepādhikaraṇānvay halpadānuvṛttayena karttvyā nakvāpi doṣaleśaśca samādhāna mūhyam॥ iti śrīmddhorilasandarbhitapuṇyagrāmasabhāsatprauḍhapaṇḍitavipratipatijanyapūrvapakṣasaṃgrahaḥ samāptimagāt॥ śrīrastu॥ vāraṇasiprasādasya niyogena prayatnataḥ kāśīsṃskṛtamudrāyāmaṅkito'yaṃ śilākṣaraiḥ॥1॥ śrīkāśījī me jñānavāpīke pūrvaphāṭakapara śrīviśvanāthajī ke pāsa mahārāja śivalāladubejī ke makāna me kāśisaṃskṛtamudrayantra me chapī jinako lenā ho ya unakae isakāryake sampādaka śrībābūbārāṇasīprasādajī ke pāsa yā kacaurigalī me bhāī pratāpasiṃhajī ke dukānapara milegī॥ śubhamastu॥ śrīsambat 1934॥ āṣāḍhakṛṣṇa 5 ravivāsare॥ śubhaṃ bhūyāt॥ śrīratu॥ śubhamastu॥

Catalog Entry Status

Complete

Key

manuscripts_000001

Reuse

License

Cite as

Pūrvapakṣāvalī (Lithography), in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/377150