Dvādaśabhāvavicāra
Metadata
Bundle No.
RE08315
Type
Manuscrit
Subject
Jyotiṣa
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_001100

Manuscript No.
RE08315
Title Alternate Script
द्वादशभावविचार
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
34
Folio Range of Text
1 - 34
Lines per Side
13
Folios in Bundle
34
Width
24 cm
Length
16 cm
Bundle No.
RE08315
Miscellaneous Notes
The folios of this manuscript are written in their both the sides
Manuscript Beginning
Fol - 1, l - 1; śrīgaṇeśāya namaḥ। atha dvādaśabhāvavicāraḥ। tatrādau dvādaśabhāvalagnacakraṃ lekhyaṃ॥ tatra sāmānyatoyo bhāvaḥ svasvāminā śubhaiśca yuto dṛṣto vā bhavati tasmin rya muktaṃ sasya buddhirbhavati॥ yaskapāpairyuta dṛṣṭo bhavati tasya hānirbhavati iti॥
Manuscript Ending
Fol - 34, l - 10; gāhaṃ dhanenodarāmayāt। pādavraṇā 12 hudhemṛtyurmṛtyagate gate kramāt॥ 10॥ nānārogaiḥ sthūlarogaiḥ karṇarogāttathaiva ca। svajanādviṣucīkāto'tisārācca nityamṛtyutaḥ॥ 11॥ raktakopātturamate niteśānmūrdhakopataḥ॥
Catalog Entry Status
Complete
Key
manuscripts_001100
Reuse
License
Cite as
Dvādaśabhāvavicāra,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/378249