Tattvapañcāśikā

Metadata

Bundle No.

RE08329

Type

Manuscrit

Subject

Jyotiṣa

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_001117

Manuscript No.

RE08329b

Title Alternate Script

तत्त्वपञ्चाशिका

Subject Description

Language

Script

Date of Manuscript

sa.m 1794

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

4

Folio Range of Text

1a - 4b

Lines per Side

13

Folios in Bundle

32

Width

14 cm

Length

28 cm

Bundle No.

RE08329

Miscellaneous Notes

For general information see RE 08329a. The text has been scribed in two diffrent handwritings

Manuscript Beginning

Fol - 1a, l - 1; śrījagadaṃba ॥ tṛtīye paṃcamasthāne navamaikādaśe grahāḥ ॥ balayogasādākhyāto sarvasaukhyadharaḥ dā ॥ balayogaḥ ॥ saumye vāvighnu pūjye nijabhavanagate keṃdrage ca trikoṇe । vācaucenmātulasthe yadi bhavanagate prāptabhāge mahīje ॥

Manuscript Ending

Fol - 4b, l - 14; durge mahānkāragṛheṣu dakṣaśilpādikarmakuśalo musalākṛtiśca bhūpātmajopilabhate vividhāmalakṣmī janmāṃtarepi jananahānilalāṭayogaḥ 4 śukrau bhaumaṃ na paśyet napaśyet bhaumajo bhṛguḥ kapāṭaṃ yogaṃ vijānīyāt ॥ sutasaukhyavivarjitaḥ 5 iti pāṭayogaḥ iti śrītatvapaṃcāśakā ॥ saṃ 1794 pauṣa śu 1ravivāra idaṃ pustakaṃ samāptaṃ ॥

Catalog Entry Status

Complete

Key

manuscripts_001117

Reuse

License

Cite as

Tattvapañcāśikā, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/378266