Karmavipāka
Metadata
Bundle No.
RE09844
Type
Manuscrit
Subject
Dharmaśāstra
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_001180

Manuscript No.
RE09844
Title Alternate Script
कर्मविपाक
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Bad
Manuscript Extent
Complete
Folios in Text
35
Folio Range of Text
1a - 35a
Lines per Side
17
Folios in Bundle
35
Width
10 cm
Length
15.5 cm
Bundle No.
RE09844
Miscellaneous Notes
This text is known as karmavipāka or rogaharaśānti. There are 24 rogaharamantra-s are scribed in this text. In the folio 34b and 35b there are some lines in tamil
Text Contents
1.vandhyātvaharam.
2.prajñāhinatvaharam.
3.pakṣavātaharam.
4.kṣayarogaharam.
5.asādhya sarvarogaharam.
6.Folio .śūlarogaharam.
7.jaṭharaśūlaharam.
8.kaṭiśulaharam.
9.hastaśūlaharam.
10.karṇaśūlaharam.
11.nayanaśūlaharam.
12.mūlarogaharam.
13.mūlarogahara pratimālakṣaṇam.
14.Folio .śītajvaraharam.
15.uṣṇajvaraharam.
16.vividhajvaraharam.
17.sarvajvarahara kūrmavidhānam.
18.apasmāraharam.
19.apasmārahara vināyakadānam.
20.Folio .śirovogaharam.
21.mukharogaharam.
22.mukharogaharagajadānam.
23.jitvarogaharam.
24.cardarogaharam.
See more
Manuscript Beginning
Fol - 1a, l - 1; vandhyātvahara svaṛṇadhenudānamāḥ vāyupurāṇe --- caturvidhā tu yāvasya bhavedvassa viyojanāt, vakṣye tasa pratīkāram tatsvarūpam nibodha me। hiraṇyena yathā śaktyā savat sāt kāraye dṛdhām॥
Manuscript Ending
Fol - 35a, l - 7; vāruṇāvāhanam। tatvāyāmityasya mantrasya śunaśśepha ṛṣiḥ। anuṣṭup chandaḥ। varuṇo devatā varuṇāvāhanārthe ja + yogaḥ। tatvāyāmi mantram। gaṅgāhana mantram। sarve samudrassritaḥ tīrthāni jaladānadāḥ। āyāntu yajamānasya duritakṣaya kārakāḥ॥
Catalog Entry Status
Complete
Key
manuscripts_001180
Reuse
License
Cite as
Karmavipāka,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/378329