Śrāddhavidhi

Metadata

Bundle No.

RE10859

Type

Manuscrit

Subject

Śrāddhavidhi

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_001929

Manuscript No.

RE10859e

Title Alternate Script

श्राद्धविधि

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Bad

Folios in Text

14

Folio Range of Text

118a - 131a

Lines per Side

3 - 9

Folios in Bundle

131

Width

4 cm

Length

33.5 cm

Bundle No.

RE10859

Previous Owner

tyāgarājapaṇṭāra

Previous Place

Vedaranyam

Miscellaneous Notes

This text prescribes the procedure for performing the annual cerempny for the departed soul, one special ritual for ācārya and nirvāṇadīkṣita and other for all others

Manuscript Beginning

Page -?, l - ?; ābdikadināt pūrvedyuḥ astamanānantaraṃ kartā nimantraṇārthaṃ viśvedevārtham ubhayoḥ pitrarthaṃ trayāṇām ātithyābhyābhyāgatārthamubhayoś cālābhe viśvedevārthamekaṃ pitrartham ekañ ca niścitya etasmin viśvedevau dakṣiṇavāmakrameṇa bāhumūlayor ekasmin pitṛn dakṣiṇārdhaṃ śiro vāmaṃ vibhāgena pūjayet।

Manuscript Ending

Page - ?, l - ?; svarūpāya viśvadevāya iti ca pitṛsthānasya skandacaṇḍagaṇādhīśasvarūpāya pitṛpitāmahaprapitāmahāya iti ca krameṇa kartavyaḥ। evaṃ śrādhavidhiḥ। āmaṃ pākaṃ hiraṇyañ ca śrāddhasya trayam ucyate।

Catalog Entry Status

Complete

No. in Descriptive Catalog

176.5

Key

manuscripts_001929

Reuse

License

Cite as

Śrāddhavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on August, 17th 2025, https://ifp.inist.fr/s/manuscripts/item/379078