Śivajñānasiddhisvapakṣadṛṣṭāntasaṅgraha
Metadata
Bundle No.
RE15555
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Darśana
Language
Sanskrit
Tamil
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_003560

Manuscript No.
RE15555
Title Alternate Script
शिवज्ञानसिद्धिस्वपक्षदृष्टान्तसङ्ग्रह
Subject Description
Type
Manuscript
Material
Condition
Damaged
Folios in Text
66
Folio Range of Text
1a - 75b
Lines per Side
9 - 10
Folios in Bundle
66
Missing Folios
9
Width
4.5 cm
Length
22.8 cm
Bundle No.
RE15555
Miscellaneous Notes
Similar to Cat. no. 175.14. This text contains the commentary for svapakṣa only. There are 2 fols between fols. no.63 and 64 with indistict number in the margin
Manuscript Beginning
........ṣatārthasiddhyarthaṃ pūjyate yas surair api। sarvavighncchi.......'srīgaṇādhipataye namaḥ। vande kundendu dhavaladantabhinnānta......ḍānadhārāpatat bhṛṅgasaṅgītaṃ kuñjarānanam। śrīmadabhra.....ṭyamānandatāṇḍavaṃ kurvāṇam umayā sārdhaṃ sevyamāna.........kailāsadvārapārśvasthaṃ brahmaviṣṇvādivanditam। śrīna....ṣu yaśāvallabhaṃ prabhum।
Manuscript Ending
kālottare:- nāśiṣyāya pradātavyan nāputrāya kadācana। gurudevāgnibhaktāya mātsaryarahitāya ca॥ pradātavyam idaṃ jñānaṃ itareṣān na dāpayet। iti śrīmadvyāghrapurīvāsinigamajñāśivayogiśṣyavedajñānaśivācāryasaṃgṛhitā sakalāgamasārabhūtaśivajñānasiddher dṛṣṭāntas samāptaḥ। vighneśvarāya namaḥ। 'srīmad ekāmranāthāya namaḥ। hariḥ oṃ। śivam astu।
Catalog Entry Status
Complete
No. in Descriptive Catalog
302
Key
manuscripts_003560
Reuse
License
Cite as
Śivajñānasiddhisvapakṣadṛṣṭāntasaṅgraha,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/380709