Meghadūta

Metadata

Bundle No.

RE17665

Type

Manuscrit

Subject

Kāvya

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_003576

Manuscript No.

RE17665

Title Alternate Script

मेघदूत

Author of Text

Kālidāsa

Author of Text Alternate Script

कालिदास

Subject Description

Language

Script

Commentary

Sañjīvanī

Commentary Alternate Script

सञ्जीवनी

Author of Commentary

Mallinātha

Author Commentary Alternate Script

मल्लिनाथ

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

63

Folio Range of Text

1a - 63a

No. of Divisions in Text

2

Lines per Side

5

Folios in Bundle

65

Width

3.2 cm

Length

34.5 cm

Bundle No.

RE17665

Previous Place

Nayagarh

Miscellaneous Notes

In the end folios 64 and 65 record aṅganyāsa and dhyāna ।

Manuscript Beginning

Fol - 1a, l - 1; śrīvakratuṇḍāya namaḥ । mātāpitṛbhyāṃ jagato namo vāmārdhajānaye । sadyodakṣiṇadṛkpātasaṃkucadvāmadṛṣṭaye ॥ ihānvayamukhenaiva sarvaṃ vyākhyāyate mayā । nāmūlaṃ likhyate kiñcinnānapekṣitamucyate ॥ kāvyārambhe vastunirdeśo vāpi tanmukhamiyukta vā vastunirdeśakathāṃ prastauti ।

Manuscript Ending

Fol - 62b, l - 3; evamadvat kṣaṇamapi svalpakālamapi te tava vidyutā kalatreṇeti śeṣaḥ । viprayogo virhaḥ mābhūnmāstu māṅ luṅīti āṣi luṅ । ante kāvyasya niyata kuryātdāśiṣamuttamāṃ । savita prārthaye vidvānnāyakecchānurūpiṇīmiti sārasvatālaṃkāradarśanāt kāvyecchānurūpo'yamāśīrvādaḥ । iti śrīmanmahopādhyayakolalemallināthasūriviracitāyāṃ meghasaṃdeśavyākhyāsaṃjīvanisamākhyā samāptā । iti śrīkavirājādhirājakālidāsakṛtau meghadūtākhyaṃ khaṇḍakāvyaṃ samāptaṃ ।

Catalog Entry Status

Complete

Key

manuscripts_003576

Reuse

License

Cite as

Meghadūta, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/380725