Śaivapurāṇa - Cyutapuramāhātmya
Metadata
Bundle No.
RE18987
Type
Manuscrit
Subject
Śaiva, Sthalapurāṇa
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_003791

Manuscript No.
RE18987
Title Alternate Script
शैवपुराण - च्युतपुरमाहात्म्य
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
26
Folio Range of Text
1 - 26
Lines per Side
20
Folios in Bundle
26
Width
16 cm
Length
20 cm
Bundle No.
RE18987
Miscellaneous Notes
It contains two chapters from īśānsaṃhitā of śaivamahāpurāṇa
Manuscript Beginning
Fol - 1a, l - 1; athāṣṭāviṃśodhyāyaḥ॥ (kaṇvaḥ) imāṃ jñānasabheśīyāṃ vidyāṃ vakṣyeti gopitām। āgameṣu purāṇeṣu śruṇuṣvamunisattama। saiṣākumārasya purādarmitā śrīśivena ca। sanatkumārasya tathā kumāreṇa pradarśitā॥ sanatkumāro bhagavān vyāsasya samupādiśat। vedavyāso muniśreṣṭha pailvatsyevopadiṣṭavān॥
Manuscript Ending
Fol - 26, l - 8; ata eva śivabhakta śilpaśāstra viśāradaiḥ kāśyecchatranirmāṇaṃ sa hi bhaktyāmahāmati॥ iti paramarahasyacchatranirmāṇametannigaditamati bhakte citsabheśapravīṇe। tvayi dhṛḍhakaruṇāyāste ca gopyā purārerdhṛḍhatarakaruṇāyāḥ parameṣyatyavaśyam॥ iti śrīśaivamahāpurāṇe īśānasaṃ hitāyāṃ cyutapuramāhātmye jñānasabhānirmāṇaprakaraṇannāma ekonatriṃśodhyāyaḥ॥
Catalog Entry Status
Complete
Key
manuscripts_003791
Reuse
License
Cite as
Śaivapurāṇa - Cyutapuramāhātmya,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/380940