Śaivapurāṇa - Cyutapuramāhātmya

Metadata

Bundle No.

RE18987

Type

Manuscrit

Subject

Śaiva, Sthalapurāṇa

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_003791

Manuscript No.

RE18987

Title Alternate Script

शैवपुराण - च्युतपुरमाहात्म्य

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

26

Folio Range of Text

1 - 26

Lines per Side

20

Folios in Bundle

26

Width

16 cm

Length

20 cm

Bundle No.

RE18987

Miscellaneous Notes

It contains two chapters from īśānsaṃhitā of śaivamahāpurāṇa

Manuscript Beginning

Fol - 1a, l - 1; athāṣṭāviṃśodhyāyaḥ॥ (kaṇvaḥ) imāṃ jñānasabheśīyāṃ vidyāṃ vakṣyeti gopitām। āgameṣu purāṇeṣu śruṇuṣvamunisattama। saiṣākumārasya purādarmitā śrīśivena ca। sanatkumārasya tathā kumāreṇa pradarśitā॥ sanatkumāro bhagavān vyāsasya samupādiśat। vedavyāso muniśreṣṭha pailvatsyevopadiṣṭavān॥

Manuscript Ending

Fol - 26, l - 8; ata eva śivabhakta śilpaśāstra viśāradaiḥ kāśyecchatranirmāṇaṃ sa hi bhaktyāmahāmati॥ iti paramarahasyacchatranirmāṇametannigaditamati bhakte citsabheśapravīṇe। tvayi dhṛḍhakaruṇāyāste ca gopyā purārerdhṛḍhatarakaruṇāyāḥ parameṣyatyavaśyam॥ iti śrīśaivamahāpurāṇe īśānasaṃ hitāyāṃ cyutapuramāhātmye jñānasabhānirmāṇaprakaraṇannāma ekonatriṃśodhyāyaḥ॥

Catalog Entry Status

Complete

Key

manuscripts_003791

Reuse

License

Cite as

Śaivapurāṇa - Cyutapuramāhātmya, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/380940