Sahasraghaṭābhiṣekavidhi
Metadata
Bundle No.
RE19002
                                Type
Manuscrit
                                Subject
Vaidika
                                Language
Sanskrit
                                Creator
vaasudevasuri
                                Date Created
2009-2010
                                Source
Institut Français de Pondichéry
                                License
Key
manuscripts_003910
                                 
            
        Manuscript No.
RE19002a
                                Title Alternate Script
सहस्रघटाभिषेकविधि
                                Subject Description
Language
Script
Scribe
Vāsudevasuri
                                Date of Manuscript
April 1934
                                Type
Manuscript
                                Material
Condition
Good
                                Manuscript Extent
Complete
                                Folios in Text
4
                                Folio Range of Text
1 - 4
                                Lines per Side
20
                                Folios in Bundle
37
                                Width
17 cm
                                Length
20 cm
                                Bundle No.
RE19002
                                Other Texts in Bundle
Miscellaneous Notes
This sahasraghaṭābhiṣeka is being practiced till now to get the rain
                                Manuscript Beginning
Fol - 1, l - 1; sahasraghaṭābhiṣekam। pārvatyuvāca--- bhagavān śrotumicchāmi vistareṇa tvayānagha। sahasrakumbhābhiṣekavidhiṃ vidhi vidambara॥ yamudviśvaiva tatkāryaṃ yasmin kāle viśeṣataḥ। vidhānaṃ kīdṛśaṃ tatra kṛte kiṃ phalamāpnuyāt। adhikārī tu ko vā syāt brūhi sarvamaśeṣataḥ। śrībhagavānuvāca---
                                Manuscript Ending
Fol - 4, l - 9; ādhayonyādhayaścaiva notpadyante mamājñayā। sarvadā brāhmaṇaiḥ kāryaṃ jetarairagajetvidam॥ iti śrīsahasraghaṭābhiṣekavidhi samāptā॥ tridhā vibhāga ekaikaṃ karaṇīyaḥ। namaste rudretyārabhya sabhāpatibhyaśca nama ityantaṃ prathamobhāgaḥ। namo aśvebhyo ityārabhya ācāryātha ca ityantato dvitīyobhāgaḥ। namaḥ prataraṇāya ca ityārabhya ye etāvantaśceti ṛcāsahitastṛtīyobhāgaḥ। namo rudrebhyo ye pṛthivyāmiti yajustrayairvānuṣagairhemaḥ। samāpto'yaṃ vidhiḥ। śrīmukhasamvatsara phālguna śuddha pañcami alukūru gollāsinnna śītāramaśāstri tanujena vāśudeva sūrinā likhitā sahasraghaṭabhiṣekavidhissamāptamayam॥
                                Catalog Entry Status
Complete
                                Key
manuscripts_003910
                                Reuse
License
Cite as
            Sahasraghaṭābhiṣekavidhi, 
            in Digital Collections, Institut Français de Pondichéry, 
            Manuscripts of the Indology Collection, 
            consulted on October, 31st  2025,             https://ifp.inist.fr/s/manuscripts/item/381059        
    