Kāśīmāhātmya
Metadata
Bundle No.
RE19018
                                Type
Manuscrit
                                Subject
Paurāṇika, Sthalamāhātmya
                                Language
Sanskrit
                                Creator
IFP and San Marga Trust
                                Date Created
2009-2010
                                Source
Institut Français de Pondichéry
                                License
Key
manuscripts_003971
                                 
            
        Manuscript No.
RE19018b
                                Title Alternate Script
काशीमाहात्म्य
                                Subject Description
Language
Script
Type
Manuscript
                                Material
Condition
Good
                                Folios in Text
2
                                Folio Range of Text
5a - 6a
                                Lines per Side
11 - 14
                                Folios in Bundle
50
                                Width
12 cm
                                Length
19.3 cm
                                Bundle No.
RE19018
                                Other Texts in Bundle
Previous Owner
gollāpinni vāsudevaśāstri
                                Previous Place
Kalyanadurgam
                                Miscellaneous Notes
This text contains, in 160 śloka-s, the greatness of kā'sī. ̈uotations are found from kāśisāra, āgneyapurāṇa, vāyupurāṇa, bṛhan nāradīyapurāṇa, rāmatāpanīya, śivarahasya, padmapurāṇa and others
                                Manuscript Beginning
atha kāśīmahātmyaprārambhaḥ। skāndapurāṇe: kāśīṃ gaṅgāṃ ḍuṇḍhirājaṃ guhaṃ vande śivaṃ śivām। daṇḍapāṇiṃ bhairavañ ca mādhavaṃ maṇikaṇikām॥ prātaḥ kāle smaredyastu snānakāle viśeṣataḥ। koṭijanmārjitaṃ pāpaṃ tatkṣaṇāt tasya naśyati॥
                                Manuscript Ending
etaiś ca daśabhiḥ ślokaiḥ prātarutthāya yaḥ paṭhet। sa sarvapāpanirmuktaś śivasāyujyam āpnuyāt॥ iti śrīsakalavedapurāṇasammataśrīkāśiśivamāhātmyarahasya(s)samāptaḥ। śrīkāśiannapūrṇāgaṅgāsahitaśrīviśveśvararūpagurave namo namaḥ। iti śrīśivāśivārpaṇamastu। yuvanāmasaṃvat (sare) vaiśākha ba 14 the vrāsindi॥
                                Catalog Entry Status
Complete
                                No. in Descriptive Catalog
318.2
                                Key
manuscripts_003971
                                Reuse
License
Cite as
            Kāśīmāhātmya, 
            in Digital Collections, Institut Français de Pondichéry, 
            Manuscripts of the Indology Collection, 
            consulted on October, 31st  2025,             https://ifp.inist.fr/s/manuscripts/item/381120        
    