Bhadrakālīpratiṣṭhāvidhi
Metadata
Bundle No.
RE20006
Type
Manuscrit
Subject
Śākta, Pratiṣṭhā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004300
Manuscript No.
RE20006c
Title Alternate Script
भद्रकालीप्रतिष्ठाविधि
Language
Script
Type
Manuscript
Material
Condition
Good but slightly injured
Folios in Text
5
Folio Range of Text
21a - 25a
Lines per Side
5
Folios in Bundle
27
Width
2.8 cm
Length
47 cm
Bundle No.
RE20006
Other Texts in Bundle
Previous Owner
deyvaśikhāmaṇi
Previous Place
Tiruchuli
Miscellaneous Notes
This text lays down the procedure for installing bhadrakālī. This is not found in printed edition of kāraṇāgama
Manuscript Beginning
atha vakṣye viśeṣeṇa kāLīsthāpanam uttamam। sarvaśāntikaraṃ puṇyaṃ rājavijayavardhanam। uttarāyaṇakāle tu śuklapakṣe śubhe dine। ........ṃāseṣu kartavyaṃ supakṣe sumuhūrtakam। some tu bhṛguvāre maṅgaLe tu bṛhaspatī। ṣaṣṭhīñ ca saptamī caiva navamī dvādaśī tathā॥
Manuscript Ending
balyāndadyāt viśeṣeṇa dhūpadīpasamanvitam। sumukhaśūlaviś caiva gāndhavīkarāLakakhaṇḍakīyamadūtikā sarparāmbījvālakeśīmahāpīthaṃ rākṣasā ca praṇāpabham (?)। madyamāṃsabalin dadyāt sarvasiddhikaraṃ śubham। iti kāraṇe bhadrakālīprtiṣṭhāvidhi paṭalaḥ॥ śrīgurubhyo namaḥ। subham astu॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
349.3
Key
manuscripts_004300
Reuse
License
Cite as
Bhadrakālīpratiṣṭhāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on November, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/381449
