Bhūtaśuddhi

Metadata

Bundle No.

RE20014

Type

Manuscrit

Language

Sanskrit

Creator

srii Tanunaathan

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004335

Manuscript No.

RE20014e

Title Alternate Script

भूतशुद्धि

Language

Script

Scribe

Śrī Tanunāthan

Type

Manuscript

Material

Condition

Good but slightly injured

Folios in Text

6

Folio Range of Text

12a - 17b

Lines per Side

4 - 7

Folios in Bundle

20

Width

3 cm

Length

28.2 cm

Bundle No.

RE20014

Previous Place

Tiruchuli, Ramanathapuram District

Miscellaneous Notes

Similar to Cat. no. 165.1. While the text no. 165.1 is very brief and written in maṇipravāla, this text is written in Sanskrit and is exhaustive

Manuscript Beginning

athācamya kūrmāsanādyupaviśya śivakaraṇaṃ kuryāt। tatra pu(rva)vat karanyāsaṃ vidhāya pādāṅguṣṭhadva......ḍā......pāvā dvast (th)rūpām ūrdhvaṃ brhmavilāntam ekarūpāṃ hṛtkaraṇādiṣviḍāpiṅgalāsyāṃ .......ṣaṃyuktāmadhomukhapakva (padma)ma(u)kulayuktāṃ stutirūpā(ṃ) suṣumnāṃ sadvintu tasyā evāntarbahi........ṣravatā(a)mṛtadhārāṃ paramavyomarūpiṇīṃ śaktiṃ vibhāvya madhye

Manuscript Ending

praṇavenāvatīrṇaṃ bhāvayitvā tasmin dvādaśāntasthaṃ bījarūpaṃ śivamayam ānanaṃ pañcakālena praṇavena mantreṇa pūrakeṇa sṛṣtyā samānīya jyotirūpaṃ saṃsthāpya vauṣaḍantaśaktimantroccāraṇena kṣubdhaśaktiparisrutabahuLāmṛtapravāheṇābhiṣiñcet। iti bhūtaśuddhividhis samāptaḥ॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

355.5

Key

manuscripts_004335

Reuse

License

Cite as

Bhūtaśuddhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on November, 7th 2025, https://ifp.inist.fr/s/manuscripts/item/381484