Bhūtaśuddhi
Metadata
Bundle No.
RE20014
Type
Manuscrit
Language
Sanskrit
Creator
srii Tanunaathan
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004335
Manuscript No.
RE20014e
Title Alternate Script
भूतशुद्धि
Language
Script
Scribe
Śrī Tanunāthan
Type
Manuscript
Material
Condition
Good but slightly injured
Folios in Text
6
Folio Range of Text
12a - 17b
Lines per Side
4 - 7
Folios in Bundle
20
Width
3 cm
Length
28.2 cm
Bundle No.
RE20014
Other Texts in Bundle
Previous Place
Tiruchuli, Ramanathapuram District
Miscellaneous Notes
Similar to Cat. no. 165.1. While the text no. 165.1 is very brief and written in maṇipravāla, this text is written in Sanskrit and is exhaustive
Manuscript Beginning
athācamya kūrmāsanādyupaviśya śivakaraṇaṃ kuryāt। tatra pu(rva)vat karanyāsaṃ vidhāya pādāṅguṣṭhadva......ḍā......pāvā dvast (th)rūpām ūrdhvaṃ brhmavilāntam ekarūpāṃ hṛtkaraṇādiṣviḍāpiṅgalāsyāṃ .......ṣaṃyuktāmadhomukhapakva (padma)ma(u)kulayuktāṃ stutirūpā(ṃ) suṣumnāṃ sadvintu tasyā evāntarbahi........ṣravatā(a)mṛtadhārāṃ paramavyomarūpiṇīṃ śaktiṃ vibhāvya madhye
Manuscript Ending
praṇavenāvatīrṇaṃ bhāvayitvā tasmin dvādaśāntasthaṃ bījarūpaṃ śivamayam ānanaṃ pañcakālena praṇavena mantreṇa pūrakeṇa sṛṣtyā samānīya jyotirūpaṃ saṃsthāpya vauṣaḍantaśaktimantroccāraṇena kṣubdhaśaktiparisrutabahuLāmṛtapravāheṇābhiṣiñcet। iti bhūtaśuddhividhis samāptaḥ॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
355.5
Key
manuscripts_004335
Reuse
License
Cite as
Bhūtaśuddhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on November, 7th 2025, https://ifp.inist.fr/s/manuscripts/item/381484
