Pradoṣanirṇaya

Metadata

Bundle No.

RE20028

Type

Manuscrit

Language

Sanskrit

Creator

e"se.nabakasundarabha.t.taraa_na ayyaabha.t.tar kumaara_n svaaminaathabha.t.tar

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004451

Manuscript No.

RE20028e

Title Alternate Script

प्रदोषनिर्णय

Language

Script

Scribe

Eśeṇabakasundarabhaṭṭarāṉa Ayyābhaṭṭar Kumāraṉ Svāmināthabhaṭṭar

Type

Manuscript

Material

Condition

Damaged

Folios in Text

2

Folio Range of Text

17a - 18b

Lines per Side

7 - 9

Folios in Bundle

19

Width

3.3 cm

Length

39 cm

Bundle No.

RE20028

Miscellaneous Notes

Similar to Cat. no. 75.5

Manuscript Beginning

ṣaḍviṃśatghaṭikādūrdhvaṃ pradoṣārambham īritam। raverastamayāt pūrvaṃ tripādena trināḍikam। pradoṣam iti vikhyātaṃ tatkāle śivam arcayet। ajite - bhāskarodayam ārabhya yāvat tu daśanāḍikāḥ। prātaḥ kāla iti proktāḥ pūrvahn(ṇ)am iti kīrtitaḥ। pūrvāhn(ṇ)āntaṃ samārabhya yavat tu daśanāḍikāḥ। madhyānnakālam ityuktaṃ tad ante vā parāhnake। madhyāhnāntaṃ samārabhya ābhutadvayanāḍikā। sāyaṅkālam iti proktaṃ pradoṣaṃstadanantare।

Manuscript Ending

parāhn(ṇ)evā pradoṣāptau tatraiva vratam ācaret। ubhayatra pradoṣāptau naktañ caiva pare'hani। nobhayatra pradoṣas syāt tithiryu-ktatithikṣaye। parāhn(ṇ)e vā bhaven naktam ityuvāca prajāpatiḥ। madhyamā paraviddhā ca pūrvaviddhā ca kanyasā। sāyaṃkāle trayodaśyāṃ tatparañ ca caturdaśī॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

367.5

Key

manuscripts_004451

Reuse

License

Cite as

Pradoṣanirṇaya, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381600