Prāsādalakṣaṇa
Metadata
Bundle No.
RE20033
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004457

Manuscript No.
RE20033
Title Alternate Script
प्रासादलक्षण
Language
Script
Commentary Alternate Script
with tamil meaning
Type
Manuscript
Material
Condition
Good but slightly injured
Folios in Text
18
Folio Range of Text
1a - 18a
Lines per Side
4 - 6
Folios in Bundle
18
Width
2.6 cm
Length
39 cm
Bundle No.
RE20033
Miscellaneous Notes
This Ms. deals with the features of prāsāda and has a Tamil gloss on the original Sanskrit text
Manuscript Beginning
tripadārthajñānanirūpadarśanam। rūpānurūpaṃ śivaṃ jñānaṃ pratyakṣam āgamoditam। jñānodayaṃ mahāsena saṃkṣepaṇa vadāmyaham। jñānasāramahāmantraṃ sārāt sāraṃ mahodayaḥ। śivajñānāt paraṃ jñānaṃ nasti vedāntaniścayam। andhakāravadajñānaṃ jñānaṃ bhānodaye yathā। ravisannidhimātreṇa sūryakāntaṃ prakāśayet॥
Manuscript Ending
vyāpinī homadraviṇam। anantā ca anāsā ca bindurekhāṅgulaṃ bhavet। śaraṃ varuṣakālan tu candrāditya(au) prakāśayet। devaṃ paramaśivaṃ caiva sūkṣmāt sūkṣman tu tattvamam(tattvam)। pañcāṣṭadvādaśaṃ proktaṃ ṣoḍaśākalam eva ca। dhyānam। caturaṃśraghrasādam ūrdhvan tu gurubodhakam। iti prāsāda lakṣaṇaṃ samāptam॥ hariḥ oṃ। śrīgurubhyo namaḥ॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
371
Key
manuscripts_004457
Reuse
License
Cite as
Prāsādalakṣaṇa,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381606
Commentary