Vistāramaṇḍapapūjā
Metadata
Bundle No.
RE20035
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004467

Manuscript No.
RE20035a
Title Alternate Script
विस्तारमण्डपपूजा
Language
Script
Type
Manuscript
Material
Condition
Bad and injured
Folios in Text
17
Folio Range of Text
1a - 17a
Lines per Side
5 - 7
Folios in Bundle
27
Width
2.8 cm
Length
37.2 cm
Bundle No.
RE20035
Other Texts in Bundle
Miscellaneous Notes
Same as Cat. no. 86.2 for the beginning portion. Passages are cited from the siddhāntaśekhara and other texts. The fly-leaf a contains some names of deities. Fol. 18a contains information on māsanakṣatra. Fol. 27a gives the results, good and bad of undertaking a journey
Manuscript Beginning
maṇḍapapūjākramaṃ vakṣye। dvāravasudha(ā)karasambhūtakaragehe pādaraviṣoḍaśanavo nava padasyāt। madhyanavavedisahatrīṇipadamadhye kuṇḍanavapañcaśivamaṇḍapavidhānam। prākbhūta kumbhaṃ tadekāgnikumbhaṃ dākṣiṇyaṃ cedaṃ nirṛtau tathāgniṃ vāruṇyaṣaṭkam aśvinīvāyuṃ some yugaṃ syāt triyakumbham īśe। īśa brahmamahākāLā śāntidvīndrabhāskaraḥ agniryamaś ca vighneśo vividyābhṛṅgīśvāstupān।
Manuscript Ending
dhūpadīpau dattvā siddhāntaśekhare navamāvaraṇapūjāyāṃ vistāreṇa uktaṃ bhavati। kāmike ca pañcāvaraṇapūjā(ṃ)। vadanti ityarthaḥ। evaṃ pracaropetaṃ śivaṃ pracaropacāreṇābhyarcya mūlena purorghya japaṃ vidhāya śivasya varadahaste samarpya tataḥ kumbhasthaliṅgasthayoḥ abhedam anusandhāya śivājñayā kuṇḍasamīpaṃ gatvā ṛtvijānāṃbhūyas-tattatsthāne sthitān tattvapañcaikaṃ kuṇḍayānena guror upadeśakrameṇa homaṃ kuryāt। iti maṇḍapapūjāvidhis samāptaḥ॥ śubham astu। sahāya(dā?)mnīsametaśrītanunātheśvarāya namaḥ॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
373.1
Key
manuscripts_004467
Reuse
License
Cite as
Vistāramaṇḍapapūjā,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381616