Dakṣiṇāmūrtyaṣṭottaraśatanāmāvali

Metadata

Bundle No.

RE20040

Type

Manuscrit

Subject

Nāmāvali

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004487

Manuscript No.

RE20040j

Title Alternate Script

दक्षिणामूर्त्यष्टोत्तरशतनामावलि

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Bad and injured

Folios in Text

4

Folio Range of Text

39a - 42a

Lines per Side

4 - 9

Folios in Bundle

45

Width

2.8 cm

Length

17.8 cm

Bundle No.

RE20040

Previous Place

Tiruchuli, Ramanathapuram District

Miscellaneous Notes

Same as Cat. no. 360.30. Written in 2 columns

Manuscript Beginning

vedāntine namaḥ। dakṣiṇāmūrtaye namaḥ। vedāṅgāya namaḥ। vedavittamāya namaḥ। śrīmūrtaye namaḥ। karuṇāmūrtaye namaḥ। sarvajñāya namaḥ। sarvalokapāya namaḥ। bhadramūrtaye namaḥ। bhaktamūrtaye namaḥ। bhavyamūrtaye namaḥ॥

Manuscript Ending

maunavyākhyāparāya namaḥ। śambhave namaḥ। mārasundaravigrahāya namaḥ। vyāghracarmāmbaradharāya namaḥ। sarvābhīṣṭapradāyakāya namaḥ। śrīdakṣiṇāmūrtigurave namaḥ। dakṣiṇāmūrti aṣṭottaraṃ sampūrṇaṃ॥ śrīgurubhyo namaḥ। vikṛtināma saṃvatsaram, kārttikai māsaṃ arcanai pustakaṃ deyvaśikhāmaṇibhaṭṭar svahastalikhitam॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

375.10

Key

manuscripts_004487

Reuse

License

Cite as

Dakṣiṇāmūrtyaṣṭottaraśatanāmāvali, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://ifp.inist.fr/s/manuscripts/item/381636