Mātṛpuṇyāhavidhi
Metadata
Bundle No.
RE20043
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004502

Manuscript No.
RE20043f
Title Alternate Script
मातृपुण्याहविधि
Language
Script
Type
Manuscript
Material
Condition
Damaged
Folios in Text
3
Folio Range of Text
46a - 48a
Lines per Side
3 - 8
Folios in Bundle
97
Width
3.2 cm
Length
22 cm
Bundle No.
RE20043
Other Texts in Bundle
Miscellaneous Notes
Similar to Cat. no. 349.2. This is different from the usual vaidika one. It has no vaidikamantra-s but contains sentences such as "mātaraḥ prīyantām", "gaṇamātaraḥ prīyantām", śkandamātaraḥ prīyantām"
Manuscript Beginning
mātṛśāntividhau mātṛpuṇyāhaṃ vācayiṣye। tathocyatām। śuddhā [ā]paḥ। āpaḥ śuddhā bhavantu। ayaṃ gandhaḥ। astu sugandhaḥ। alaṃkārārtham ime'kṣatām[ḥ]। maṅgalākṣatā bhavantu। astu dakṣiṇā। sudakṣiṇā bhavantu।
Manuscript Ending
arūpī prīyatām। mātaṅgī prīyatām। kālī priyatām। karālī prīyatām। vikālī prīyatām। ka"mkālī prīyatām। parāśaktiḥ prīyatām। oṃ bhūr bhuva[s] svaḥ। oṃ śāntiḥ śāntiḥ śāntiḥ। oṃ sarvābhīṣṭaśānti[siddhi]r astu। oṃ mātṛpuṇyāhavidhiḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
378.6
Key
manuscripts_004502
Reuse
License
Cite as
Mātṛpuṇyāhavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://ifp.inist.fr/s/manuscripts/item/381651