Nyāsa-S
Metadata
Bundle No.
RE20046
Type
Manuscrit
Subject
Nyāsa, Mantra
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004538

Manuscript No.
RE20046b
Title Alternate Script
Nyāsa-S
Language
Script
Type
Manuscript
Material
Condition
Good but slightly injured
Folios in Text
12
Folio Range of Text
[6a] - [17b]
Lines per Side
2 - 6
Folios in Bundle
20
Width
3 cm
Length
44.3 cm
Bundle No.
RE20046
Other Texts in Bundle
Previous Owner
deyvaśikhāmaṇibhaṭṭar
Previous Place
Tiruchuli
Miscellaneous Notes
This text contains the mūrtimūrtīśvaranyāsa, the ṣaḍadhvanyāsa, and the aṣṭatriṃśat kalānyāsa
Manuscript Beginning
oṃ hām ātmatattvāya namaḥ। oṃ hām ātmatattvādhipataye brahmaṇe namaḥ। oṃ hāṃ vidyātattvāya namaḥ। oṃ hāṃ vidyātattvādhipataye viṣṇave namaḥ। oṃ hāṃ vidyātattvāya namaḥ। oṃ hāṃ vidyātattvādhipataye viṣṇave namaḥ। oṃ hāṃ śivatattvāya namaḥ। oṃ hāṃ śivatattvādhipataye rudrāya namaḥ। oṃ hāṃ kṣamāmūrtaye namaḥ। oṃ hāṃ kṣmā mūrtyā[rtya]dhipataye śarvāya namaḥ।
Manuscript Ending
oṃ hrīṃ śrīṃ saṃ śuklātmane mṛgavīśāya bhujātmane namaḥ। oṃ hrīṃ śrīṃ haṃ prāṇātmane lakulīśāya mahalakṣmyai namaḥ। oṃ hrīṃ śrīṃ Laṃ liṅgātmane manorūpāya vyāpinyai namaḥ। oṃ hrīṃ śrīṃ kṣaṃ krodhātmane svartakāya ma[mā]yāyai namaḥ। śubham astu।
Catalog Entry Status
Complete
No. in Descriptive Catalog
381.2
Key
manuscripts_004538
Reuse
License
Cite as
Nyāsa-S,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381687