Nyāsa-S

Metadata

Bundle No.

RE20046

Type

Manuscrit

Subject

Nyāsa, Mantra

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004538

Manuscript No.

RE20046b

Title Alternate Script

Nyāsa-S

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good but slightly injured

Folios in Text

12

Folio Range of Text

[6a] - [17b]

Lines per Side

2 - 6

Folios in Bundle

20

Width

3 cm

Length

44.3 cm

Bundle No.

RE20046

Previous Owner

deyvaśikhāmaṇibhaṭṭar

Previous Place

Tiruchuli

Miscellaneous Notes

This text contains the mūrtimūrtīśvaranyāsa, the ṣaḍadhvanyāsa, and the aṣṭatriṃśat kalānyāsa

Manuscript Beginning

oṃ hām ātmatattvāya namaḥ। oṃ hām ātmatattvādhipataye brahmaṇe namaḥ। oṃ hāṃ vidyātattvāya namaḥ। oṃ hāṃ vidyātattvādhipataye viṣṇave namaḥ। oṃ hāṃ vidyātattvāya namaḥ। oṃ hāṃ vidyātattvādhipataye viṣṇave namaḥ। oṃ hāṃ śivatattvāya namaḥ। oṃ hāṃ śivatattvādhipataye rudrāya namaḥ। oṃ hāṃ kṣamāmūrtaye namaḥ। oṃ hāṃ kṣmā mūrtyā[rtya]dhipataye śarvāya namaḥ।

Manuscript Ending

oṃ hrīṃ śrīṃ saṃ śuklātmane mṛgavīśāya bhujātmane namaḥ। oṃ hrīṃ śrīṃ haṃ prāṇātmane lakulīśāya mahalakṣmyai namaḥ। oṃ hrīṃ śrīṃ Laṃ liṅgātmane manorūpāya vyāpinyai namaḥ। oṃ hrīṃ śrīṃ kṣaṃ krodhātmane svartakāya ma[mā]yāyai namaḥ। śubham astu।

Catalog Entry Status

Complete

No. in Descriptive Catalog

381.2

Key

manuscripts_004538

Reuse

License

Cite as

Nyāsa-S, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381687