[Pūjāsaṅkalpa]
Metadata
Bundle No.
RE20049
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004569

Manuscript No.
RE20049f
Title Alternate Script
[पूजासङ्कल्प]
Language
Script
Type
Manuscript
Material
Condition
Good but slightly injured
Folios in Text
2
Folio Range of Text
178a - 179b
Lines per Side
2 - 7
Folios in Bundle
184
Width
2.8 cm
Length
34.5 cm
Bundle No.
RE20049
Other Texts in Bundle
Previous Owner
deyvaśikhāmaṇibhaṭṭar
Miscellaneous Notes
This text contains the statement of intention(saṃkalpa) for performing the worship of śiva with 108 holy names
Manuscript Beginning
as[ad]ya śrīmahāpuruṣasya śivaś[śiva]śambhor ājñā[ajñayā] pravartamāra[na]sya ādyabrahmaṇaḥ dvitīyaparārdhe śvetavarāhakalpe vaivasvatamanvantare aṣṭāviṃśatitame kaliyuge prathamapāde jambūdvīpe bhāratavarṣe bharatakhaṇḍe
Manuscript Ending
tasya śarīre vartamāne[na]vartiṣyamāna[ṇa]samastapīḍāparihārārthaṃ [rtha]dvārā kṣiprāyurārogya[si]ddhyarthaṃ tasya ādhyātmikādhidaivikādhibhautikanavanavajanitatāpatrayanivṛttidvārā āyur abhivṛddhyarthaṃ śivāṣṭottaraśata-nāmārcanaṃ kariṣye[।]
Catalog Entry Status
Complete
No. in Descriptive Catalog
383.6
Key
manuscripts_004569
Reuse
License
Cite as
[Pūjāsaṅkalpa],
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381718