Ātmārpaṇastuti
Metadata
Bundle No.
RE20190
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_005273

Manuscript No.
RE20190e
Title Alternate Script
आत्मार्पणस्तुति
Language
Script
Type
Manuscript
Material
Condition
Good but slightly injured
Folios in Text
6
Folio Range of Text
[16a] - [21b]
Lines per Side
7 - 10
Folios in Bundle
25
Width
4 cm
Length
31.3 cm
Bundle No.
RE20190
Other Texts in Bundle
Miscellaneous Notes
Almost the same as Cat. no. 115.1
Manuscript Beginning
kas te boddhuṃ prabhavati paraṃ devadeva prabhāvaṃ yasmād itthaṃ vividharacaṇā sṛṣṭir eṣā babhūva। bhaktigrāhyas tvam asi tad api tvām ahaṃ bhaktimātrāt stotuṃ vāñchā hyatimahad idaṃ sāhasaṃ me sahasva।1।
Manuscript Ending
sarvaṃ sadāśiva sahasva mamāparādhaṃ magnaṃ samuddhara mahatyamum āpadasthan[stham]। sarvātmanā tava padāmbujam eva dīnaḥ svāminnananyaśaraṇaś śaraṇaṃ gato'smi।49। ātmārpaṇastutir iyaṃ bhagavan nibaddhaḥ svāmin nananyamanasā mayā tathāpi। vācāpi kevalatayā śaraṇaṃ vṛṇīte dīno varāka iti rakṣa kṛpānidhe mām।50। sampūrṇam। hariḥ om।
Bibliography
Printed under the title: ātmārpaṇastuti of appayadīkṣita, pub: ka. mu. bālasupramaṇiya iyer, 18, teraṭitteru, māmpalam, chennai, 1948
Catalog Entry Status
Complete
No. in Descriptive Catalog
456.5
Key
manuscripts_005273
Reuse
License
Cite as
Ātmārpaṇastuti,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/383492